पृष्ठम्:वृत्तरत्नाकरम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
रत्नप्रभोपेते वृत्तरत्नाकरे-

१०८ रतनभोपैते धृतरशाकरे र० न० भ० सू० स० ज० ल० ० ० ७ । ऽ- १ । । ७ । ।-8-।। ५-७-।।७- ७ -४ नैं भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥२॥ यदि इव तृतीयके=वुनीये पापे न=रगणनगणौभगौ= भगणगुरू च भवतः=स्यानाम् , अपरं तृतीयवी समग्रं चरण अयम्=प्रथम-द्वितीयचतुर्थरूपम् उद्गतागतम्=उन्नतास्थितं सक लम्=समग्रं लक्ष्म-लक्षणम् भजति=प्राप्नोति तदा ‘सौरभ नाम वृतमुच्यते । भाषा-जब तृतीय पाद में रगण, नगण, भगण तथा एक गुरु हो और शेष तंन पाद=प्रथम, द्वितीयचतुर्थ पाद बढ़ना के लक्षण वाले हों तो उस चन्द को ‘सौरभक' कहते है ॥२॥ स० ० स० ल० न० स० ज० गु०

===* --= ~^==+ +