पृष्ठम्:वृत्तरत्नाकरम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
प्रथमः परिभाषाऽध्यायः ।

पञ्चमो विषमवृतचिकाराऽध्यायः ॥ १०७ भ० न० सी० ळ० गु” स० अ० स० ० ० == ==~~ ~ ~ ~~= १०:०९, ७ जनवरी २०१९ (UTC)~~ ऽ । । । - S -~७~ । । ऽ- । 1-।। ७- ७ -७ त्र्यङ्गितभनचला गयुताः सजसा जगौ चरणमेकतः पठेत् । आदिमे प्रथमे पादे सजम्=सद्ध जश्च अनयोः समाहारः सजलगणजगणावत्यर्थः, सलघुकौ च=सश्च लघुकथा तौ सगणलधू व स्याताम् अर्थात् प्रथमे पादे सगण-जगण:सगण : लघवः कार्याःअथ=अनन्तरम् द्वितीये पादे नसतगुरुकेषु=नगण सगण-गण-गुरुषु सस्नु उयग्निगतभतजलाः-प्रयाणां पूरणे अङ्ग्रौ पाये तृतीये पादे गताः स्थिता ये भगण-गणजगण लघवः ते गयुताः=शुरुयुक्ताः कार्याः । परिशेये चतुर्थे पादे सजसा= सगण-जगण-सगणाः जगौजगणशुरू च भवतः । एवं सति चरणम=प्रथमं पादम एकतः=एकीकृत्य पठेत् अर्थात् प्रथमं पात्रे द्वितीयेनैकीकृत्य उच्चारयेदित्यर्थः । प्रथमद्वितीयपादौ बहुचि- लग्न न पठेत् अत्यन्तशतिं न कुर्यादित्याशयःपवं कृते लक्षणे ‘उन्नत' नाम छन्दो भयम् ॥१॥ भाषा--याद प्रथम पाद में-मुगण, जगण, सगण, एक लघु है, द्वितीय मे नगण, भगग, जगणु और एक गुरू, तृतीय पाद में-भगण, मगण, जगण, लघु और एक गुरु है, तथा चतुर्ष पाद में-भगण, जगग, मगण, गण, अन्त में एक गुरु है, परन्तु प्रथम पाद और द्वितीय पाद के मध्य में विशेष यति न क' अर्थात् उनको मिलाकर पढा । अय नय उस वृत्त को 'उतृत' कहते हैं (उदा० ) यथा वा किरातार्जुनीयस्य द्वादश मग । तथह तस्येदमदिमं पद्यम् -- । 1 ऽ। ऽ ।-१S अथ बसवस्य वचनन ।। 1-1।S- S - चिर-बदनस्रिलोचनम् । $ । 1-1• $b•IS रूनिहितमभिराधयितुं ।। 5-१ S । ।।ऽ |S - विधिवत्तपमि विदथे धनञ्जयः ॥१॥ स० ज० स० ल० न० स० ज० रु०

==== ==- =====

।।3-15 1-।। ५-|- } । 1-1 - ७ |-s चरणत्रयं भजति लक्ष्म यदि सकलदूतागतम् ।