पृष्ठम्:वृत्तरत्नाकरम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|center=रत्नप्रभोपेते वृत्तरत्नाकरे-|left=१०६}

१०६ लप्रभोपेते धृतरनाकरे- गु० २ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ च र म च र ण प द म व सि त गु रु यु ग्मा । गु० २ १ २ ३ ४ ५ ६ ७ ८ & १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० निखिल म प र ऋ ष रि त न स म मि इ ल लि त पा दा गु० २ १ २ ३ ४ ५ ६ ७ ८ त्रि त य भ मृ त धारा (५॥ यदि प्रथमतुर्यम्=प्रथमपादोऽष्टाक्षरात्मकः, चरमचरणपदम्= चतुर्थपादस्थानम् अधिवसतिमाप्नोति अर्थात् चतुर्थपादरूपेण भवति, चतुर्थः पादोऽष्टाक्षरात्मको भवतीति यावत्, निविष्टम्= समप्रम् अपरम्पादत्रयम् उपरितनलमम्=आपीडस्थद्वितीय पादादितुल्यं स्यात् तदा अवसितगुरुयुग्मा=अबलिते अवसाने गुरुयुग्मं यस्याः सा तादृशी ललितपाद=ऽद्यपदरचितपादा इe छन्दःशा ‘अमृतधारा' नाम छन्द उच्यते । प्रथमः पादो द्वादशाक्षरःद्वितीयः षोडशाक्षरःतृतीयो विंशत्यक्षरः, चतुर्थेऽ- ऋक्षर ‘अमृतधार’ सेति सारः । भाषा–यदि आपीड छन्द का प्रथम अष्टाचरपद चतुर्थ पाद के स्थान पर किया जय, रोष पाद ज्यों के त्यों हों, और पाद के अन्त में नियम से दो गुर्थ वर्ण कर दिये जाएँ तो उसका नाम 'अमृतधारा' जानना। प्रथम पाद में १२, द्वितीय में १६तृतीय पाद में २०, चतुर्थ में ८ होने से ‘अमृतधारा कहाती है ॥m५॥ इति पदचतुरूर्चप्रकरणम् । अधुना अन्यान्यपि विषमवृत्तान्युच्यन्ते स० अ० स० ल० न० स० ० ० -- ~~= - - ~८८५ - ।। ४-५ S ।- । -- । 3 ।-|।७-।-3 सजमादिमे सलघुकौ च नसजगुरुजेष्वथोन्नता ।