पृष्ठम्:वृत्तरत्नाकरम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
प्रथमः परिभाषाऽध्यायः ।

१११ षष्ठः षट्प्रत्ययाधिकाराऽऽयायः ।। विषमाचरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गथेति तत्परिभिः प्रोक्तम् ॥४॥ सम्पति ग्रन्थेऽसुकानां छन्दसां कथं ज्ञानं स्यात्, कुश बा तदन्तर्भाव इति दर्शयितुं सामान्यनियममाव विषमेति । विषमाक्षरपादम्=विषमाम्यक्षराणि यस्य तादृशाः पावा यस्य ततू अथूदशसप्तनखक्षगद्विपादू मित्यर्थःवा=अथवा पदैः असम्रम्=स्वीयैः पादै विषमम्=अर्थात् त्रिपावं पदपादं वा दशधर्म- वदित्युदाहरणम् । तथाहि- दश धर्म म जनन्ति धृतराष्ट्र ! निबंध तन ॥

  • मत्तः प्रमत्त उन्मतः अन्तः क्रुद्ध दृभुक्षतः ।

त्वरमाणश्च मारुल लुब्धः कामी 'च ते दश ॥ इत्येव_तीयकं षट्पदीगाथारूपं यच्छन्दः--अत्र नोक्तम् तत्रिभिः ‘गाथा' इति नाम्ना प्रोक्तम् । भाषा-जिसमें विषमशर पाद है। अर्थान् गुरु-लघु-क्रम तथा संख्या = । आदर न किया जाय अथवा जिसमें पादं की संख्या का भी नियम न हो जैसा कि-- महाभारत के उद्योग-५ये विदुरनीति नामक प्रकरणतर्गत 'दश धर्मम्’ इख्यादि छेक में देखा गया है इत्यादि छन्द जो इस प्रन्थ में नहीं कहे गए उनको ‘गाथा’ अनि लना चाहूय ॥४॥ इन कविनार्किक-दर्शनाचार्य-iतृसिंहवशात्रिणा विरचितायां रत्नप्रभा- ख्यायां वृत्तरत्र।करव्याख्याय पवमोऽध्यायः । अथ षष्ठोऽध्यायः। -~ उनि समादिभेदेन वृत्तानि, सम्प्रति तेषामुत्पतिप्रदर्श नार्थमुक्तानुकानाश्च कविप्रयोगेषु दृश्यमानानां वृत्तानां सन्मूल- तायोतनाय प्रस्तागवीन पद प्रत्ययान् निरूपणस्याधार्यः । तत्र प्रतीयते सक्ष्यादि-रेभिरिति 'प्रस्थयःइति प्रत्ययशब्दोऽत्र योगरूढे वेदितव्यः । ते च षट् तदाह

  • मतः मद्यदिन।। प्रमतः=विषयामकत्वेनऽनवहिनः । उन्मतैः=अपस्मारा

दिरोगेण । + एतदध्यायान्तर्गतः बहूपयौग्यपि प्रपझे मया परीक्षादिसुन ऋते विशेषत उपयोगाभावं मत्वा न कृत इति ज्ञेयम् ।