पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
प्रथमः परिभाषाऽध्यायः ।

चतुर्थः-अर्धसमवृताधिकाराऽध्यायः । ९९ युकौ सगणगुरुभ्यां सहितौ भवेताम्, समे=(२,४) पावे भरनगा= भूगणगण-गण-गुरुतः उतरं गः=पको रुः स्यात् तदा ‘केतुमती’ इत्युच्यते भाषा--यदि विषम पाने में सगण, जगण, मगण, अन्त में एक गुरु, और मम पादों में भगण, नगण, रगण में परे हैं। गुरु है तो उसकं ‘केतुमती’ कहते हैं । उदाहरणं यथा मम-- ।।ऽ - ।ऽ - ।। ऽ -3= S। 1-१ । ५- । --> यदुपुङ्गवाय नमत छ ! गति सकलमडग । यं निरुपम् । }} ऽ - S - ।। SS - ऽ । ‘-• । •s १ 5-ऽ-s इतरे तु सन्ति कृपणेन्द्राः स्वर्थ-परमनमा महवत्. ॥५॥ त० त० ज९ गु०शु०ज० त० ज० गु०शु० -- ~*~*~*~*~*~ ~= " + -AL-A S S |- S - ७ --> - । 5|-3S I-J S !-टु-S आख्यानकी तौ जगुरू ग ओजे । जतायनोजे जगुरू गुरु । ओजे=चिपमे पादे नौ=ौ तगणैौ, जगुरू=जगणगुरू व स्तः, ग। =पुनरेको शुरुश्च भवेत् , अनोजे=समे पादे जतोt=जगए तगणौ जगुरू=जगणगुरू च स्यातम् , अन्ते पुनः एको गुरुञ्चेत् तदा सा आयामकी' नाम कथ्यते । भया-यांद विषम पाद मे दे तगण, एक जगल, दे। गुरु हों और सम= द्वितीय चतुर्थ में जगगा, तगण, पुनः जगण और अन्त में हैं। शुरु हो तो उस छन्द को ‘आख्यानक' कहते हे ॥६॥ ज० त० ज०मु० गु त० त० सं० गु०शु० = -- ~*** -- += -Priyanka Umakanth (सम्भाषणम्) > ~VAR ~*~ ~^०~-- । ऽ ।ऽ ऽ । ऽ । ऽ- ७ - ३ ७ |- ७ ।-४।-s-3 जतौ जगौ गो विषमे समे स्यात् । तौ जगौ ग एषा विपरीतपूर्वा । विपमे=प्रथमे तृतीये च पादे जनौजगणनगणौ जगणगुरू च स्याताम्, पको गुरुश्च भवेत्, समें=द्वितीये चतुर्थे पाये अथ ग= तौ=ौ तगणैौ, ज्गौ=जगणगुरू गः=पुनरेको गुरुश्चेत् ला बिपरीत पूर्वा='विपरीताख्यानकी’ क्षेयेत्यर्थः । अनयोरुपजात्यन्तर्भावेऽपि विशेषसंविधानार्थमर्धसमाध्याये पाठ इति भट्टः । एवञ्चनयोरुदा इरण ऊडनीये । अथा-- आख्यान स्यात् प्रकटीकृतायै अदीन्द्रबग्नचरणः पुरस्तात् । उपेन्द्रवन्नाचरणस्येऽन्ये मनीषिणो विपरीत पूर्वा ॥