पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
रत्नप्रभोपेते वृत्तरत्नाकरे-

८ रत्नप्रभाषत धृतरत्नाकर- भाषा--यदि विषम पाद में दो सगणों से परे एक खगण, एक गुरु अर्थात् आदि में तीन मगण और एक शुरु हो और सम=द्वितीय चतुर्थ पाद में तीन भगणों से परे दो। गुरू हो तो उम छन्द को इस शत्र में ‘बैगवत' कते हैं। ( उदा० ) यथा वा-- स्मरवेगवती व्रजामि केशववंशवैजंतिमुग्धा । रभसख गुरून् गणयन्ती केलिनिकुञ्जगृह। जगाम ॥३॥ त० ज७ र० ० म० स० अ० गु०२ r~^4 ~+५ ~+~५ ~~ ऽ ६ ।। ७ ५-७ ।8-४ - ७ ऽ ऽ / }ऽ- । 1-S•s ओजे तपरौ जरौ गुरुस्वेत् । म्सौ ज्गौ भद्रविराड् भवेदनोजे ॥४॥ चेत्यदि ओोजे-विषमे पादे नपरौ=तगणात् परौ जरौ= जगणगणं, गुरुश्च स्यात्, अनोजेसमे पादे सौ=मगण सगणौ =जगणः गौ=द्वौ गुरू च स्तः तदा ‘भद्रविराट्इति नाम छन्दः । भाषा–यदि धियम पाद में तगण, अगण, रगण और एक गुरु हो, एवं चम पाद में मगण, भगण, जगरुण और दो गुरु हों तो उस छन्द का का नाम ‘भद्र- विराट’ होता है ( उद• ) यथा वा -- S SI•IS 1-* } = कृष्णां कुरुसागरेsति मग्नां ऽ ऽ ऽ- SIS । S=s ध्यायन्तीं जग्णं परीणाम् । ऽ ऽ • ।। 5-s मो रक्षितवान् यदूत्तमेशः ऽ S - 1 - S 1-s-s कृष्णंऽसी भम हन्तु कश्मलानि+ ॥४॥ ल० ज० स० गु० भ० र० न० गुरु' -- " --- ~= ; -Wes= ।।s-। ७ ।~।। 3-।।-3 ।3-।। 1-७-७ असमे सजौ सगुरुयुक्तौ । केतुमती समे भरनगाद्भः ॥श॥ यदि असमे-विषमे (२, ३ ) पावे सज=क्षगणजगणौ सशरु

  • 'fणाम्’ इत्यतः पूर्वं संयुपरस्वे अपि चस्य लसुतैष 'प्रहे ?' इत्युकेः' ।

+ पादन्तकस्वा लधोरपि ‘नि’ इत्यस्य शुरुवमेव ।