पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
प्रथमः परिभाषाऽध्यायः ।

चतुर्थः-अर्धसमवृत्ताधिकाराऽध्यायः ।।

  • गुरवैरिवपुस्तनुतां मुदं मनिभांशुकचन्दनलिप्तम् ।

गगनं चपळमिलितं यथा शरदनीरधरै-रुपचित्रम् ॥१॥ भ० भ० भ० शु०२ न० ज० ज० य०

s} ।-४।।-४ । ।-७ ७ - ।। ।- । S |- S - ७ भत्रयमोजगतं गुरुणी चेन् । युजि च नज ज्ययुतौ द्रुतमध्या ॥२॥ ओजगतम्=विषमपादगतं भत्रयम्=श्रयो भगणाः गुरुणी च=खें च गुरुणी अक्षरे ( चू गुरू इत्यर्थः ), युजि=समे पादे न= नगणजगयौ, ज्ययुनौ=जगण-यगणयुतौ स्यातां चेत् सा ‘द्रुतमध्या' नाम छन्दः । भाषा-यदि विषम पाने में तीन भगण और दे। गुरु, तथा नाम था। दो में एक नगण, दो जगण, और एके यगण है, तो उस छन्द का नाम 'द्रुतमध्या' इौना है । उदा० ) यथा । वे मम- S। ।- 1 -- - I - S नव यद मश मषग ।।|- S - 51•S S भवति मनाजसमीकथे. । ७ ।।~ S /-। 1- S S , १ वद । पॅरूपमम्ति नद्या ।। | •f - S | • SS वक्लफ कामयुतामपि लोके ॥॥२॥ स० स० स• युe भ० भ९ भ० २० ।। 9-।। ७ - ।।७ ७ - ७ S । ।-ऽ। 1- ७ । ।- s-s सयुगान्सगुरू विषमे चेत् । भाविह वेगवती युजि भादूगी ॥३॥ चेत्यदि विपमे=प्रथमे तृतीये पादे सयुगात्=सगणद्धया परं सगुरू=सगणगुन्द स्यानाम्अथ युजि=लमे द्वितीये चतुर्थे च भौ=द्वौ भगणैौ, पुनः भाभगणान् ( तीयभगणन् ) गौ=द्यौ शुरू भवेतां तदा इङ=छन्दश्शाने ‘वेगवती’ नाम छन्द उच्यते ।

  • गुरवे२ि :=श्रीकृष्णुः तस्य वषुः=शरीरं मुदं=हर्य तनुताम् , कीदृशम

हेमनिभं=सुवर्णमुद्रां यदशुकं=बभ्रम अथन् पीतं वामो यत्र तत् तथा चन्दनलिप्तम यथा शारदनीरधरै =शरत्कालीनैर्मधः उपचित्रम्=मभिी चपलाभिलितंबिद्युद जितं गगनम्=आकाशं तद्वदित्यथैः।