पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
रत्नप्रभोपेते वृत्तरत्नाकरे-

९६ रतश्रमोपेते ख़तरनाकरे न० न० य० ० ० य० य० य० य० ।। |-1 | |- S -l S s- — ।ऽ ऽ-।७७- !ऽऽऽ ऽ-s S प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्युः ह्यागणद्वयात् उतरेः परवर्तिभिः सप्तभिः यैः=यगणैः रचितः धीरधीभिः=छन्दोविद्भिः ‘प्रचितकसमभिधःदण्डकः स्त=डतः । भाषा- यदि दो नगरों के उत्तर खात यगण हों तो उसकी छन्दःशास्र के पण्डित ‘प्रचिनक' नाम दाङक कहते हैं। उदाहरणं यथा वा-- मुहर ! यदुकुलार् नैषिचन्द्र ! प्रभे ! देवीगर्भरद ! त्रिलोकैकनाथ ! प्रचितकपटसुब्रब्रह्मदताबलस्तोमविद्रात्रग्धे केमरीन्द्र ! चरणमयमुधांशुलटेन्मेषनिःशेषितध्ययि बैतंनिविष्टन्धकार ! प्रणतजनपरितापमुदवननं,च्छेदमंघ ! प्रसीद प्रसीद ॥११०॥ वमेव श्यामलादण्डकादिकाख्यं ज्ञेयम् । इति कवनीदेशनचय-श्रीनृसिंहदेवशाध्रिगा विरचितायां रत्नप्रभा ख्यायां वृनरश्नकरव्याख्यायां ममवृत्तयस्तृतीयोऽध्यायः। अथ चतुथोऽध्यायः । ९०५ उक्तानि समनूत्नानि, सम्प्रनि अर्धसमनि बहुकामः चतुर्थाध्यायमरभते । तत्रादौ उषचत्रलक्षणमाह--विषमे इति । स० स० स० ल०शु० भ० भ० भ० २० ॐ • += ~*~ ---- --- -~ --~~---- } ।<- १७ ।। ऽ-1•S - ऽ । ।- ७ । ।-SI!-७-s विषमे यदि सौ सलगा दले । भौ युजि भाद्वरुकावुपचित्रम् ॥१॥ यदि विषमे दले=प्रथमे तृतीये च पादे सौ=ौ सगणौ ततः सलगः=लगणलघुगुरवः स्युः, युजि=ससे द्वितीये चतुर्थे च पादे =हौ भगौ, पुनः भाभगण ( अर्थात् दृतीयभगणात् ) गुरुकौ=द्वौ गुरू स्याताम् तदा ‘उपचित्रम्' नाम छन्दः । द्विरा वृत्त्या श्लोकः पूरणीयः । भाषा--यदि विषम-प्रथम, तृतीय पाद में तीन सगण, एक लघु तथा एक शुद्ध हो और सम=द्वितीय चतुर्थ पाद मे तीन भगणों से उत्तर में शुरू हो तो उस छन्द को 'उपचित्र' कहते है । उदाहरणं यथा वा