पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम ( धर्ण ) खूशाधिकाराऽध्यायः । । ९५ समझुरुप्रसन्नेन समधृतरूपन् दण्डकानाह-- न० न० ई० र० ० ० र० र० र० -- Priyanka Umakanth (सम्भाषणम्) १०:०४, ७ जनवरी २०१९ (UTC) ~ ~*= += " ~लrण ।। ।।। ।ऽ-७।४--७ ।२--७ ।ऽऽ ।ऽ यदिइ नयुगलं ततः ससरेफस्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः । यन्यदा इष्टदण्डकजातौ, नयुगलम्=नगणद्वयम्, ततः सप्त रेफाः=सप्त रगणाः स्युः तदा ‘चण्डवृष्टिप्रपातः' नाम दण्डको भवति। भधा--यदि २ द नगण के अन्तर ७ गत रमण हो तो वह 'चण्टगृष्टिप्रपात’ नामक दण्डक होता है । उदाहरण यथा य— प्रलयघनघटामहरश्ममेघवचण्डवृष्टिप्रधानकुलं गोकुलं सपदि समवलोक्य भयेन हस्तेन गवर्धनं नरा शैकं दधल्लीलया । कमलनयन ग्क्ष क्षेतिगर्जत्रसमुपन्ननलिनानन्दते। गलद्भनयधतुभार विचित्राङ्गरागे मुगरातरस्तु प्रमदाय नः ॥|१०६॥ न० न० र० र० र० र० र० ए० र० र० A==== = ==Priyanka Umakanth (सम्भाषणम्) ~ ~ ~=

    • --

।।I-II।-SI७- ७ । ऽ-s}S-७७-S | ६-७ ।8-SI७-७ । प्रतिचरणविवृद्धरेफाः स्युरगोणेबद्यालजीमूनलीलाकरोद्दामशादयः प्रतिचराणविवृद्धरेफाः=प्रतिचरणं विवृद्धो रेफो रगणो यत्र ते तथा तद् अर्ण-अर्णव-व्याल-जीमून-लीलाकर-उद्दम-शाथो भवन्ति । एषु एकोनस हस्त्राक्षरपर्यन्तादनियमः कविसम्प्रदाय सम्मतः । उक्तञ्च एकोनमःस्राक्षरपयेता दण्डकाइप्रयः प्रकः । बर्णत्रिकगणवृइया न द्वितयाद्य महामनिमिः ॥ इति ॥ भाष-मव दण्डक के आरम्भ में दो नगरों का होना आवश्यक है, उन दो नगरों के उत्तर सान से अधिक एक २ गण को बढ़ाते जायें ते अर्ग, अमेव, व्याल, जीमूत, लीलाकर, उद्दाम, शल आदि अनेक दण्डक बन जाते है । अर्थात् आदि में दो नगण और आठ रगण हों ने ‘अणू', न रगण हों तो 'अर्णय , दश गण हो तो ‘ब्याल, ग्यारह रगण हो तो ‘जीमूत', बारह रगण हैं तो 'उहाम' चौदह हों तो 'श' आदि नाम वाले दण्डक होते है । इसकी वृद्धि एकोनसहस्र अक्षर के पादपर्यन्त कविसम्प्रदायानुसार जान।।