पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
रत्नप्रभोपेते वृत्तरत्नाकरे-

रतप्रभोपेते वृत्तरत्नाकरे नगण-गण-सगण-लघु-गुरुभिरित्यर्थःएतै रचितमिति यावत् यव, तत छन्दः ‘भुजङ्गविलसितम्’ नाम : वस्वीशाश्वच्छेदो चैतम=वसथोऽर्, ईशः एकादश, अश्वः सप्त एतैः खेदेन यस्या उपेने=युक्तमित्यर्थः । भाषा-जममे ( क्रमशः ) दो मगण, एक तगण, तीन नगण, एक रगण, एक मगण, एक लघु तथा एक शुरु हो तो उस छन्द का नाम ‘भुजङ्गविलसिन’ होना है म में ४, १ १, ७ पर यति का नियम जानना । ( उदा० ) यथा ॥

  • इदछन्न्यश्चपद-प्रकृष्ट-विकट-नह्नभ-णकरतळ

अप्रैलच्चूडायईः श्रुतितरतनवकिसलय-स्तर फ़ितहारधृक् । त्रस्यनाशनीभिर्भक्त्या संकलिनकक महयुगं इतस्ततरच्यतः पयान्नः छिन्दकाविन्दोहदं कृतनिजमति बृहद्भुजगवितृभितम् ॥ म० न० न० न० न० न० न० स० गु०शु० ! -1 | |- ।। 4-1 |-| मो नाः षट् सगगिति यदि नवर यदि म=मगणःनाः षट्-पद् नगणःततः सगर्=सगणः इौ गुरू च भजेताम्, तथा नव-रस-रस-शरै:=नवभिः, षभिः षभिःपञ्चभिश्च ( कृत्वा ) या यति=विरामः तया युतम् तत् ‘अपवाहाख्यम्'=अपवाह इति आख्या नाम यस्य तत् छन्द भवतीत्यर्थः । भाषा-जब एक मगण, छः नगण, एक सगण तथा दो गुरु हों और ६ नौ, ६ छः, ५ पांच पर यति हो तो उसका नाम ‘अपवाहहोता हैं । इति उक्तादिप्रकरणम्

  • ‘हेलो०' इति अच्युतो नऽश्मान पायादिति सम्बन्धः । कथम्भूतः-हेलया

लीलयैव उदभवन्न्यश्चद्घां उत्तानवितानाभ्यां पादाभ्यां प्रकटः स्फुटः विकटौ त्रिलक्षणं नटनभरो याव्यचिल।सौ यस्य सः, पुनः-रणत् स्खशब्दं करतालकं यस्य, चारू सुन्दरः प्रेङ्खन् चलः चूड़ाबद्दों यस्य, धृत करों तरलं चपलं मधुद्विलयं अवतंसीकृतं नवपञ्चवं येन सः, तरलितहारश्च नर्तनशत् गतागतं कुर्वन् यो हरिः तस्य धारणकर्ता त्रस्यन्तीभिः भीतिrतभिर्नागस्त्रीभिः भक्त्या प्रहीभवैन सुकुलितं करकमलयोर्युगं यस्यां क्रियायां तद्यथा स्यासयेति क्रियाविशेषणम् , कृता स्तुतिर्यस्य सः, पुनः-काल न्दीलेंदे यमुनायाः सरोवरे कृतावखातिर्येन स चास्र यो झुइभुजः कालियनागः तस्य बिभृम्भितं चेष्टितं छिन्दन् उवंसयन्।