पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- खुणाधिकाराऽध्यायः।९७ अथ [ २५] अतिकृतिः । न० मी० न० न० न० न० गु० भ० म० ~*~= ^ ७ ।।•ऽ ऽ ऽ -। 3-७ 1-।।' ||-11|-|। 4-७ क्रौञ्चपदा म्म स्भौ ननना गाधिपुशरवसुखनिविरतिरिह भवेत् १०७

 यदि भौ=भगणमगणौस्भौ=सगणभगण, नननाः=नगर अयम्, शौ=नगणगुरु च स्याताम् तद इपुशरवसुमुनिविरति= पञ्चभिः, पञ्चभिः, अष्टभिः, सप्तभिश्च विरतिर्यत्र सा नादृशी इह= शाखे ‘क्रौञ्चपद' नाम ( छन्दो ) भवेत् ।

 भाषा--यदि ( कगश. ) भगण, भगग, गण, भगमा, चार नगणं और अन्त में एक गुरु हो ना उसका नाम 'ळेऽषद' जानन । इसमें ५ पाच,

  • १. आछ, सात पर गन का नयम ६ ( उद• } यथा वा--
  • श्वपदा-चनेनेतर-भदकम्यगफल → 40 रुचि

फलमगंज-श्रेणु-विर।मा भी मदतम उप-बरभमकरी । फ्नबिलम-प्रज्ज्वलम लकतरह मरपतननः पश्य ऽम-फस्य न चेत-हेत तरलगति-रियु हो ॥१०७॥ अथ [ २६ ] उत्कृतिः । म० म० त० न० न० न० ग० म० ल० गु ० x जनवरी २०१९ (UTC) • • ७ ७ ३-७ ७ 5-ऽऽ ।- ।। 1-||-} 1 - > । ऽ• । S।- ७ शाश्वच्छेदांपतं ममतनयुगनरमलगभुजङ्गविजुम्मितम्।।१०८॥ । ममतनयुगनगमलग-मगण - मगण - नगण - नगण - नगण श्वपदालान-प्रभं अहिमकिरणंज शुद्धतनयो। कालिन्दा कस्य चेन ने इरन हे ! हरे!नि स्वं पश्य (पश्य मृगं धावनानिवत् वक्यार्थस्य कर्गना) कीटशीय पेच्या प्रथमनैना विशिनष्टि-कोशपदालीभि-पक्षचरणं चित्रितं गौरं यस्याः वस्तुतनु कोष्ठपदाना पक्षिविशेषा आलिभि गजिभिरिति मुख्यस्येयम् मदकलं मदमत्तं यन् सगनां खेटान कुलं तस्य कलकलरवेण स वर मनोज्ञ, फुलानि विकाम भाजि यानि सरोजानि कमलानि नेपा श्रेण्या विलाभं यत्र मा, मधुन। पप्पेन रमेन मुदिना ये मधु मधुलिह तेषां रयेण मुधितेन रभखकरी नदाकुलितेत्यर्थः मा, फेनो डिण्डरिः तस्य विलाम उद्रमनमैष प्रोज्ज्वलो हो।मो यस्या. म, ललिन यौ लहरि भरः तरनमन्तानः तेन पुलकिता। सुशोभना तनु शरीरं यस्या’ मा रिहत्तरसन्नकुलेस्यर्थः।