सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ] अनुबन्धः ३१७ धिकरणं न व् गख्यातं इति सूचति" इति | वाक्चेभ्यः भावमबगन्तुं न सर्वः शक्तः | आप तु वाक्ययावत्र्युपत्तः स्वभावतस्वभाव- परिज्ञानं च यम्यास्नि म एव 'नुसारेणैव' इत्येवकारेण किं व्यवच्छिद्यन इनि प्रथमतः श्रोत्र चितनीयम् । द्वेश ह्यत्र भाति । तस्यानुसारेण नान्यस्येति. त्यानुसारे नवन्नुम रेणेन च । अत्र अद्ये पक्षे अन्यस्य शङ्कगदेरित्ययः सङ्गतः । अप्रामाण्यवादिनः परे । तैरुद्भाविये दोषाः सम्भाविनाश्च ये, तेषां सर्वेषां परिहारेण प्रामाण्यं गानुनाचार्यैः प्राञ्चितम् । षानुसारेण नान्येषामनुसारे- पूर्वयनोचनया स्वरसतं'ऽर्थः प्रीयते । प्रामाण्य वादिन्यं शङ्कगदानामत्र व्यवच्छेदः शङ्कर्गादिपक्षप्रतक्षेपण हि श्री- भाष्यप्रवृत्तिः । तदनुसाग्वेयन तच्छब्देन आगमप्रामाण्यग्रन्थपर- ग्रहे शङ्कगदिभा नव्यवच्छेदः एव हारेण | एवं वाक्यन्याय उक्तः । अत्राधिकरणं भवाम्" । कथं व्याख्यानम ? पाण्यापनरतया एवं प्रामाण्य स्थापन तथा व्याख्यानावर तदनुकूत्तय'मुनाच यँ कर्मकत- योक्ते तदवारणम्यो व्यवच्छेदः प्रतिकूविपय एव भवतुमहति, नानुकून विनयः तन्कानुसूत्राणि व्याख्यास्यन्ते' इति श्रीभाष्यकारा बोवायनमतानुमत्व स्वस्थ प्रतजानानाः स्वानुकूलत्वं तस्य प्रकट | इद जानन्तः श्रीदेशिकचरण: भाष्यकृतां बांधायनानु- सांरित्व त्र्यव च्छन्द्रन्तीत्येन्सह्याद्वेरेवोत्पद्यत इत्यत्र कावेरी प्रवाह। पर्जन्य पतीवित्वं व्यवच्छन्दन्तीतिवद्दुपहास्यम् | अवतृस्वभावः । श्र देवस्य भगवद्रामानुजेभक्तिः, श्रीमद्भाध्ये न प्रतिष्ठापिने सिद्धान्ने च कियनी श्रद्धा, दरः इति वद सर्ववदितम् । स किंव बधा, नवृत्तमूल- कल अनि कुर्वन् सम्प्रदायस्य मूलच्छेदं कुर्यादिति बुद्धिमन्तः