सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्ट द्वैतसिद्धिः [ २४ नैवोचते । न परमेवं जोवोत्तसत्त्यनभिधानम् | इसत्तिप्रतिषेधोऽध्यस्ति । तो न वं. विराधो मनागण्यस्नीति हेत्वन्तरं 'विविषेधाच' इति सूत्रान्तरेणाक्तम् । अयं सूत्रार्थो युक्तां न वा, समञ्जसा न वा अप्रामा- ण्यवादिभिरुच्यमानोऽर्थः एवं स्वारसिकः समझसच किं भवनि, इति प्रामाणिकत्वमात्मन इच्छद्भिः स्वहृदय मञ्चयद्भः पर्या ोचनीयम् | सूत्रानुगुणवपरीतार्थजनपरैस्तु पूर्वाचार्यप्रन्थोदाहरणनवश्यं कर्त- व्यम् । न च पाचरात्राप्रामाण्यं प्रतिपादयन् वाक्य व भष्यं वा शङ्करेणान्येन वा किञ्चिदुदाहियते । सूत्राणां स्पष्टसमञ्जलायंवर्णन- परैः पुनः अन्यग्रन्थोदाहरणं नातीव आदतंत्र्यम | तेषामेव स्वय पुष्कल- प्रमात्वात् । विज्ञानदिभावे वा तदप्रतिषेधः इत्यस्मिन सूत्रे नदर्भातपेध इत्यस्य उत्पत्त्यसम्भवस्याप्रतिषेध इति शाङ्करं त्रिवरणं पाञ्चरात्रत्रक्रिया नवगम- मूलमनुपपन्नम एकस्यैव हि षाड्गुरव सम्पन्नस्य ईश्वरस्य परस् विलक्षण नानाशरीरपरिग्रहरूपा उत्पत्तिरुपत एव । वासुदेव- विग्रहद् विलक्षः सङ्कर्षण विग्रह उत्पद्यते । तस्य च कार्यावशेषः ईश्वरसङ्कल्गन्नियतः । एवं प्रद्युम्नविग्रहस्य सङ्घर्ष विमहात् तस्माच अनिरुद्ध विमस्य विलक्षणस्य विलक्षण कार्यव्यवस्थावतश्च उत्पत्तिरिति परात्रे प्रतिपाद्यते । अत्र कानुऽपपत्तिः तस्मादुत्वसम्भवस्था पति- षेया दुवंच: । प्रतिषेध्य एव सः । प्रतिषिद्धश्च | अतः तत्प्रामाण्याप्रतिषेध इत्येव सूत्रार्थः। एवं ‘वित्रांतषेधाच्च' इत्यनन्तरसूत्रस्थापि शङ्कराक्ताऽर्थो- ऽनुपपन्न इति स्ष्टं श्रुतप्रकाशिकायाम् । २४. “तदेतत् यामुनाचार्यैरागमप्रामाण्ये सम्भावित समस्तपूर्वप क्षनिराकरणेन प्रपञ्चतम् । तद्नुसारेणैव भाध्यकःरैः श्रीप वरात्राधिकरणं व्याख्यातम्” इति न्यायपरिशुद्धौ श्रदेशिकचराः । अत्राह शास्त्री- ‘‘एवं वदन् वेङ्कटनाथः भाष्यकारेणापि बोधायनवृत्त्यनुसारेण पाचरात्रा-