सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ५ : २६ पर्यातोचचेरृः। न हि शुक्रमहपिः पराशरस्त्र वलिष्ठसम्बन्ध प्रतिषेत्र- तीति सम्भाव्यते । एव तस्यानुसारेण नान्यम्येति व्यवच्छेदीसू- क्तयभिशी विवृतः। अनुसार, नत्वननुमारेरोनिद्वतीयपक्षे अननुसरणत्र्य च्छेदः क्रियत इति स्पष्टम् । इदं च अप्रामा क्षयुक्त- तन्निराकरणप्रारविस्तगपेक्षि भगगमप्रामाण् सेवन मियांभोली- क्तम् । ‘सम्भावितसमम्तपूवपक्षनिग करणेन' इत्युक्त या तञ्छवितम् । श्रीसूक्तांवान् अर्थान् वदन् शास्त्री तदवगाहनानावकारि- तामात्मन आविष्करोति । २५. पाञ्चरात्राप्रामाण्यं भास्करभाष्येऽनि समर्थितम् । अतस्तदेव साम्प्रदायिकम् | त. प्रामाण्यवादिनो न सम्प्रदायानुगविनः, इत्याह । शाङ्करमद्वै साम्प्रदःयिकम्, स्वकपोलकल्पितमित्ये - निरूपणमात्रे संर- भमाणो भत्कः तदुपयोगिविषयेषु केवलं खण्डनमण्डनं कृत्वा अन्यत्र शङ्करमेवान्बलगत् । न हि पाञ्चरात्राप्रमाण्यं माण्यं वा तत्रोपयुज्यते । अतस्तत्र स्थानादरः। सूत्रकाराशयांपलम्भप्रचणैस्तु भगवयामुनाचार्य - प्रभृतिभिः प्रत्यधिकरणं प्रतिसूत्रं सावधानं विचिन्त्य तत्त्या उपलभ्यते व्यते च तेन परेषामलूया यदि भवति तत्र तेषां कोऽपराधः ? मीमांसान्यायकोसारः पाञ्चरात्रप्रामाण्यवादी | सः वाक्यभाष्यदर्शी तद्भक्तञ्च | अतः प्राचां पाञ्चरात्रप्रामाण्यमेवेष्टमिति निश्चीयते । I २६. "नन्वत्र भवतां भाज्यकागणां विरुद्धांशाप्रामाण्याभिधानं कथमिव” इत्यागमभामाण्यवाक्यात स्वोपजीव्याक्तननाध्य ग्रन्थेऽपि पारात्रापामाण्यमेव साधितमिति गम्यते । तद्विद्धं प्रामाण्यानं यामुनाच दीनमित्वा । अत्राप्यव्युत्पत्तिमभन वंशातिशयं च प्रका- शयति । नान्यत् किमपि | भगवद्यामुनमुनयो हि य अनुपदं यद्यपि विरोधः कृत्वा चिन्तया परिहृतः तथाऽपि गम्भीरन्याय