पृष्ठम्:विमानार्चनाकल्पः.pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 2O S3 जवाहुनो अकार्बीजः पंचश्ट्राद्धर्वो दृंक्षिणूवूमयोः श्रीभूमिसृंहितो विष्णुः (तं) विष्णुं मद्दृविष्णुं सुद्युविष्णुं व्यापिनमिति चतुर्मूर्तिमंत्रैरर्चयेत् । अथवा पंचमूर्तिमंत्रैरर्चयेदिति केचित् । तत्प्राच्यां पुरुषूः प्रुङ्भुखः श्वेताभः पीतवासाश्चतुर्भुजश्शृंख चक्रधर् अाग्नेय्यां कपिलः प्राङ्मुखः श्वेताभः अष्टहस्तः दक्षिणे चैकहस्ते नाभयप्रदोऽन्यैश्चक्राऽसिहलधरः वामे चैकहस्तेन कटिमवलंब् अान्यैः शंखचापदण्डधर, रक्तवासा मकुटादि सबभिरणभूषितः गायत्री सवित्री संयुक्तः कपिलः 'कपिलं मुनिवरं शुद्धं वेदरूपिण' मिति ॥ दक्षिणे दक्षिणाभिमुखोंऽजनाभः रक्तांबरधर श्चतुर्भुजः शंखचक्रधर स्सर्वाभरणभूषितो सहितः सत्यः 'सत्यंसत्यात्मकं ज्ञानमयस-वतेज' मिति । नैक्रत्यपश्चिमाभिमुखतमूचामीकराभवतु भुज़ चतु:श्रृंग.द्विशीर्ष ससहस्त: शखचक्राज्य स्था દૂધમૃધ્વાસ્ત્રપાવાર सर्वाभरणभूषितो दक्षिणवामयोः स्व * ‘यज्ञं सर्वदेवमयं पुण्यं क्रतु' मिति ॥ पश्चिमे पश्चिमाभिमुख श्चतुर्भुजः सर्वाभरणभूषितः कनकाभः श्यामांबरधरः पवित्रीक्षोणीभ्यां सहितः अच्युतः ‘अच्युतं अपरिमितमैश्वर्यं श्रीपति मिति ॥ वायव्ये पश्चिमाभिमुखः स्फटिकाभः श्यामांबरधरः शंखचक्रधरो ऽभयवरदहस्तः श्रीवत्सांकस्सर्वाभरणभूषितःकमलेलाभ्यां युक्तो नारायणः ‘नारायणं जगन्नाथं देवदेवं त्रयीमय' मिति । उत्तरस्या मुक्तराभिमुखः प्रवालाभी नवसमपवफणान्वितानन्तोत्संग आसीनः पुष्पांबरधरः सर्वाभरणभूषितः चतुर्भुजः शंखचक्रधरः प्रमोदायिनी महीयुक्तोऽनिरुध्दः 'अनिरुध्दंमहांतं वैराग्यंसर्वदेव (तेजो) मय' मिति ॥ ऐशान्यां प्राङ्भुख स्तरुणादित्यसंकाश' श्चतुर्भुजः शंखचक्रधरः श्रीवत्सुवक्षुः सर्वाभरणसंयुक्तः श्वेतवस्रोत्तरीयोपवॊतः दक्षिणवामयोरििन्दराधरणीभ्यां युक्तः युण्यः पुण्यं पुण्यात्मकं पुण्यमूर्तिं पुण्यदायिन' मिति ॥