पृष्ठम्:विमानार्चनाकल्पः.pdf/98

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशाख्ने दक्षिणमालोडधकरं वामंकट विन्यस्तं चतुर्हस्ताभ्यां प्रावलीकृत्यवा समासीनं अथवा स्वांकेवामाऽवामकरौ प्रसृतौ कारयेत् ॥ रायामस्य दशांशैकांशं तालं तस्यऽऽदित्यैकांशमंगुलं कारयेत् । ब्रह्माणं त्रितालेन, गरुडं पश्चायुधान् षण्मात्राधिक द्वितालेन, द्विभुजंकरं(ड) टिकामकुटादिभूषणयुतं (द्रु) धृतवेगेन उद्देश्यकर पुंडरीकरूपं (भूताकारं) वृताकार श्वेताभ, शाङ्ग नपुंसक पीताभं, गदां द्विषट्तालेनच मधुकैटभी चंद्रादित्या घतिश्वेताऽतिरती, त्रितालेन इति श्रीवैखानसे मरीचिप्रोतें विमानाचनाकल्पे स्थानकादि ध्रुवबेरविधानंनाम एकोनविंशःपटलः ॥१९॥ 3Se fòSI: qCCI: अथ देवस्यदेव्यादीनांच वर्णवाहनकेत्वादीन्चक्ष्ये । वर्णवाहनकेतुनामूनक्षत्रपत्नीबीजाऽक्षरादीनि ज्ञात्वाऽर्चयेत् । अन्यथा चेदसुरापूजांग्रु हृणीयुः । । देवस्यवर्णनिर्णयः देवः कृतयुगेश्वेतवर्णः त्रेतायांरु (क्मा) ग्माभिः, द्वापरे रताभः, कलौश्यामवर्णः, सर्वेषुश्यामवर्णो वा, सर्वेषां वर्णानां श्यामं मुख्यम् ॥ प्रथमावरणदेवाः । तस्मात् श्यामवर्णः पीतांबरधरः किरीटकेयूरहार प्रलंबयज्ञोपवीती श्रीवत्सांकः श्रघतर्भजः शां iS बेित्तहस्त w