पृष्ठम्:विमानार्चनाकल्पः.pdf/97

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्ट: 19 6. कूारयेतू । एतदुत्तमं वीरशयनम्, रुद्रैरादित्यैरप्सरोभिश्वविना मध्यमम्, किंनरमिथुनाभ्यां सनकसनत्कुमाराभ्यां पूजकमुनिभ्यां हीनमधमम् ॥ आभिचारिकम् शेषं लक्षणहीनं द्विफणं द्विवलयमनुन्नतशिरः पार्श्वं देवं नीलाभंद्विभुजं जंबा समशयनं महा तं शाष्कवकंशुष्काङ्गं सर्वदेवैर्विहीन कारयेत्। एतदुत्तममाभिचारिक शयनम्, एकफणम्, एकवलयं मध्यमम्, सर्पदेहंविना समस्थलशयनमधमम् ॥ 令 哆 8. ۶ ما ● व्यालसिंहमुखान् श्रृंगमध्योशिखामणि च कुर्यात्। तेषामुत्सेर्धशयनोत्सेध : पार्श्वयोः पादे च यथोचितंस्यात् एवं शयनंपरिकल्पयेत् ॥ ब्रह्मादीनां स्थानप्रमाण व्वणादि निर्णयः तद्विस्तारमष्टादशाहुलं तद्दशांशोनमूध्र्वदल विशालमधोदलनतं चतुरङ्गलं धङ्गुलपरिणाहं नालस्य दक्षिणे तद्दक्षिणे च बालाऽबाल पर्णयुतं बालपर्णस्य विस्तृतसमं तयो नळं एकांगुल परिणाहं कुर्यात् । तत्पद्मकर्णिकामध्ये ब्रह्माणं चतुर्मुखं जटामकुटधरं हिरण्यवर्णं पुष्पांबरधरं सर्वाभरण भूषित