पृष्ठम्:विमानार्चनाकल्पः.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 विमानाचनाकल्पे महाशास्त्रे विंशत्यङ्गुलं पाष्ण्र्यन्तरं भागं जान्वोश्चतुर्दशाङ्गुलंब्रह्मसूत्राद्दक्षिणे मुखं त्र्यङ्गुलं तिर्यग्गतं भवति । शिरः पार्श्वेश्रियं देवीं देवस्यबाहुसंस्पृशां सपद्मदक्षिणहस्तां कटिकन्यस्ताऽन्यहस्तां पादपाश्वेमर्हृदेवीं देवरूय ङिघ्रसंस्पृशां धृतोल्पलदि ों की 影 कौतुकादक्षिणे मार्कण्डेय बामे भृगुं तद्दक्षिणे भिक्तिपाश्र्वे चासीन ब्रह्माण वामे शंकरं च दक्षिणेवक्रतुण्ड वामेविन्ध्यवासिनीं पादपाश्र्वेमधुकैटभावुग्रवेगसमन्वितौ समुद्रतरङ्गाच्छ! जानूअनन्तबिषज्वालाभिदह्यमानौ च कारयेत् । नाभिदेशे पद्मेसमासीनंब्रह्माणं तद्दक्षिणे पश्चायुधान् तद्दक्षिणेअश्विनी अष्टलोकपालान् । तथाऽप्सरसश्च कारयेत् । एतदुत्तमंभोगशयनम्, तुबुरुनारदाभ्याम, अश्विभ्यां लोकपालैश्व विना मध्यमम्, पूजकमुनिभ्यां अप्सरोभि-श्वविना अधमम् ॥ । वीरशयनं तदुक्तमत्वादि देवं श्यामाभ चतुर्भुज शंखचक्रधरं सव्यहस्तं शिरोपधान कृत्वा वामहस्त प्रसार्य शयानं पादपाश्र्वेश्री भूमिभ्यां पादमर्दिनीभ्यां मधुकैटभाभ्यां संयुक्तं कौतुका इक्षिणे मार्कण्डेयं वामे भृगुं तद्दक्षिणेभित्तिपार्श्वेचा (नाभिपद्मेसमा) सीनंब्रह्माणं पश्चायुधान् गरुडं चंद्रादित्यौ सप्तर्षीन् द्वादशादित्यान् एकादशख्द्रान् जयाद्यप्सरस स्तुंबुरुनारदौ सनकसनत्कुमारौं ब्रहोशौ च