पृष्ठम्:विमानार्चनाकल्पः.pdf/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऍटल: 19 59 स्थापयेत्, एतदाभिचारिकासनं भवति ॥ सिंहासनम् सिंह ोत्सेध द्वारोत्सेर्ध बेरोत्सेध वा द्वादशभाग कृत्वा षडंश षट्चत्वारिंशदङ्गुलंमध्यमम्, चत्वारिंशदङ्गुलमधमम्॥ লক্সাণ্ডSভােলম कंपं त्र्यंशम्अधोदलंदव्यंशम् ऊर्ध्वदल मूर्ध्वाधः शतपत्रैस्संयुक्तं एवं पद्मासन स्यात् ॥ .. पद्मसिंहासनम् सिंहासनस्योत्सेर्धेत्रयोविंशतिभागं कृत्वा एकांशं पादुकंदळूमेकांशं कंपमेकांशं चतुरंशजगती एकांशं पबंधू)धुगेकांशं एकांशंदुळंयंशं: कुमुदम्, अंबुजमेकांशम् एकांशंकंपंचतुरंशंकंठ सिंड्र्युक्त तुदूध्र्वे चैकांश कंपं पद्ममेकांशं द्व्यंशा महापट्टिकाचेत्येतत् पद्मसिह्मासनं स्यात् । भद्रासनम्। , अथवा भद्रसिंहासनोत्सेध षोडशभागं कृत्व एकांशमुपानतुचूतुंशु जगती त्र्यंशं कुमुदम् एकांशंकंपं चतुर्होकंठं सिंहैर्युक्तं तदूर्ध्वेचैकांशंकंपं द्व्यंशामहापट्टिका च एतद्रासनं स्यात् । द्वयोरुभौपाश्चौंसिंहौसमुद्धहन्तौ च कारयेत्। आसनस्थस्यदेवस्य जानूपरिष्टात्कोशान्तं मध्यगं जान्वोः पार्श्वयोः बाह्वोश्चमध्यमं सूत्रमृजुप्रसारयेत् । तत्रानुक्तं सर्वं शिल्पिशास्रोक्तविधिना कारयेत् ॥ अथ योगशय्याक्रम वक्ष्ये-देवं द्विभुजम, अर्धार्धशयानं पीतश्यामं दक्षिणहस्त मुष्पधाने न्यस्य मौल्यग्रं समुध्टत्य सम्यकू प्रसार्य वा अन्यं