पृष्ठम्:विमानार्चनाकल्पः.pdf/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

58 विमानार्चनाकल्ये महाशास्त्रे चन्द्रादित्याभ्यां सनकसनत्कुमाराभ्यां हीन मध्यमम्, भृगुमार्कंडेयाभ्यां हीनमधमम् ॥ भोगाऽऽसनस्योत्तमत्वादिकम् । 啤 r रेितदक्षिणपादं दक्षिणहस्तं w सिह्मासने समासीनाम् एतयोर्वामदक्षिणकरौ पद्योत्पलधरौ अन्यौ सिह्मासने निहित सिह्मकणों वा तद्विपरीतौवा देवं देव्यी रन्तरभाग लाल यवद्वर्य तत्तुरीयांशाधिकं हीनं वा दक्षिणोत्तरयो र्ब्रह्मशङ्करौ तथाऽऽसीनौ भृगुमार्कंडेयौ च एकजानुक्रमेणाऽऽसीना वन्यत्सर्वभोगस्थानकवत्, अपरभितिपार्श्व माया संह्लादिनीभ्यां व्याजिनीभ्यां तुंबुरुनारदाभ्यां किंनरमिथुनाभ्यां यक्षविद्याधराभ्यां सन कसनत्कुमाराभ्यां सूर्यचंद्राभ्याम्, एवं क्रमेण समायुक्त मुक्तमम् ॥ ा,सनकसनकुमाराभ्या आदित्यचंद्राभ्यां पूजकमुनिभ्यां हीन मधमम्। मेकजानुक्रमेणासीने दश्रिणे ब्रह्माण मनु च वामेशंकरं भृगुंच रतेिं बाणोंच चामरधारिण्यौ च कारयेत्। सनक सनत्कुमाराभ्यां तुबुरुनारदाभ्यां सहितम्। उत्तमं वीरासनम् । तुंबुरुनारदाभ्यां i व्याजिनीभ्यां हीन मध्यमम्, ब्रह्मशंकराभ्यां सूर्यचंद्राभ्यां पूजकस्थाने देवीभ्यां हीनमधमम्। देवं वेदिकासने समासीनं चतुर्भुज द्विभुजं वा नीलार्भ श्यामवस्त्र