पृष्ठम्:विमानार्चनाकल्पः.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tटल: 19 57 वीर स्थानक द्वैविध्यम् देवं श्यामाभं चतुर्भुजं शंखचक्रधरं कृारयेत् । दक्षिणवामयोः ब्रह्मेशानाभ्यां भृगुपुण्याभ्यां किष्किधसुंदराभ्यां व्याजकाभ्यां सनकसनत्कु सनकसनत्कुमाराभ्यांहीनंमध्यमम्, आदित्यचंद्राभ्यां पूजकक्षिति(मुन) भ्यां हीनमधमम्॥ आभिचारिक स्थानकम् एवं द्विभुजं चतुर्भुजं वा धूमः (म) वर्णं श्यामाऽधरं (म्बर) शुष्काङ्गं आद्रद्यनुक्त नक्षत्रेशर्वयाँ चरराशौ स्थापितं विमानं च लक्षणहीर्न कारयेत्। एतदाभिचारिकस्थानकं स्यात् ॥ पीठपरिमाणम् स्थानकस्यपीठोर्च, बेरोदयं द्वारोदयं वा अष्टभार्ग षट्रभार्ग वा कृत्वैकांशंभुवंगसमम् अध्यर्ध द्विगुर्ण वा समवृतं पद्माकारें देवपार्द पद्धतुङ्ग:पुडुंगुल मृथ्यंगुर्ल वा देद्दलुब्धगृक्षेतुनीत्यादू(दधुऊ); पीठोत्सेधमानेन समस्थलं कृत्वा तदूध्र्व देवीभ्यां सह देवं यथोक्तदेशे संस्थाप्य तत्स्थले कौतुकादीन् संस्थापयेत् ॥ योगासनस्यात्तमल्वादिकम् अथ योगस्थानं वक्ष्ये - देवं श्वेताभं चतुर्भुज पीतवाससंजटामौलिं