पृष्ठम्:विमानार्चनाकल्पः.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटलः 19 55 संपूज्य तेन तत्तदङ्गिनं वर्णं संलेपयेत् । अत्यन्तं दर्शनीयं यथोक्तविधिना संले (प्य) ख्य पश्चादेवमेव संस्कारं कृत्वा सुवर्णसहितं वर्णं संलेपयेत् । तस्माच्छक्तियुतं भवतीति विज्ञायते ॥

            इति      श्रीवैखानसे    मरीचिप्रोक्ते    विमानार्चनाकल्पे    शूलस्थापन  (वर्ण)                     विधिर्नामाष्टादशः   पटलः   ||१८||
                                           अथ एकोनविंशः पटल:   

अथ ध्रुवबेरबिधिं वक्ष्ये-तत् त्रिविधं स्थानकमासनं शयनं चेति । पुनस्तदेकैकं चतुर्विधंस्यात् । योगं वीरं भोग माभिचारिकमिति । योगार्थं योगमार्गं भोगार्थं भोगं वी (रा) र्यार्थं वीरमार्गं शत्रुजयार्थमाभिचारिकं कारयेत् । ग्रामाद्वाह्ये विविक्ते देशे नदीतीरे तत्संगमे पर्वते वने वनपाश्र्वे योगस्थानकं , तद्वाह्येवा वीरस्थानकं , वनगिरिजल दुर्गे राष्ट्रान्ते शत्रु दिङमुखेचाऽऽभिचारिकं भवति ।

             विमानं नलि (न)  कंविमलाकृति   सर्वतोभद्रं,    नन्द्यावर्तं,     श्रीप्रतिष्ठितं

स्वस्तिभद्रं, पद्याकारं ,वृत्तगेहम् ,उद्योगपद्यं ,योगकान्त , मित्यादिसम चतुरश्र, मायताश्रं , वृत्तं, वृत्तायतं स्थानकस्य ।

              अष्टाऽङ्गं   सर्वतोभद्रं  , महापद्यं  , वृत्तभद्रं   (पद्मं)   चतुर्मुखदिशा

स्वस्तिकं ,महापद्यं ,चतुस्फुटं ,पर्वताकारं ,खंडह् ,मुद्योगपद्यं ,समचतुरश्रं समवृत्तंवाऽऽसनस्य।

              स्वस्तिकं    वृत्तभद्रं   वृत्तगेहमवेदिकं   प्रेक्षागृहं   महाराजच्छंदं   श्रीप्रतिष्ठितं,                         शनैर्योगं,   मातृखंडं  , गणिकाविशालमेवमादीन्यायताश्राणि                                                             वर्तुलायतानि   वा   शयनस्य ।
               स्थानके   विमाने  स्थानक  बेरम्  आसने  चासनं  शयने  शयनं   सर्वत्रस्थानकमासनं                      यानकं       वा,     शयने      शयनं      कर्त्तव्यम्     , अन्ययोः     शयनं                                                       नैवकाल्पयेत्   ।   शयनागारद्वारविस्तारंपादयोरन्तरं    तप्तादोदयाष्टांशोनं    द्वारोत्से                                    धम्     एवमासनागारे   स्थानके   वा    कारयेदिल्येके  ।

यानके सर्वविमानं ध्रुवबेरेष्विष्टं मानं विनिश्र्चित्य सलक्षणं बेरं कृत्वा गर्भागारे कृते पदे दैविके स्थानकं यानकं च किं चिन्मानुषमाश्रित्य दैविके चासनं किंचिद्यैवमा श्रित्यमानुषांशेशयनं संस्थापयेत्। प्राग्द्वारं सर्व संपत्करं