पृष्ठम्:विमानार्चनाकल्पः.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्ये महाशास्त्रे आचार्यदक्षिणां दद्यात्। शर्कराम् 'अग्निरिन्द्रा' दिनाऽमि मृश्य पुरुषसूक्तेन आलेपयेत् । पश्र्चाच्छिल्पिनमाहूय संपूज्य तक्तल्क्ंसर्वागेषु समालिप्यैवं मासं प्रतिशुष्कं संलक्ष्य अच्छिद्रमभेद्यं तत्कल्केन तन्निर्यासाम्बुना अङोपाङप्रत्यङानि यथा सपूर्णानि तथा कुर्यात् ।

पटाच्चाधनम् पुनः शुध्दंकार्पास तन्तुनाकृतं सूक्ष्मंवस्त्रं समाधृत्य पूर्ववत्सभ्याग्निकुण्डं कृत्वा आघारं हुत्वा पूर्ववद्वान्यपीठे नववस्त्रे अम्बरंसन्यस्च 'त्वचेनम' इत्यभ्यच्यर् अधिवास्य अग्निंपरिस्तीर्य विष्णुसूक्तं,पुरुषसूक्तं,सह