पृष्ठम्:विमानार्चनाकल्पः.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलयाभिमुखे बा आहवनीयान्निकुण्ड कृत्वा आधार हुत्वा अग्ने: पश्चिमतो धान्यपीठे वस्रोपरि अष्टबन्धी सन्यस्य 'मेदसेनम' इत्यभ्यच्र्य आधिवास्य, विष्णुसूक्तुं पुरुषसूतं, वैष्णवं च हुत्वा, मेदृसे स्वाहे' t જીપ लेपयेत्। यजमान आचार्याय दक्षिणां दद्यात्। शिल्पिनं च पूजयेत्। दि चतु * शिरावन्मूर्धादि पादपर्यन्तम् उर्भापाश्र्वी समावेष्ट्या ताम्रपट्टेन हस्तपादतली कृत्वा कार्पास तन्तुना सर्वागं समावेष्ट्द्ध पुनस्तथा रजुमावेष्टयेत्। आचार्याय दक्षिणां दद्यात् । शिल्पिनं च संपूज्य पश्चात्संस्कारं कारयेत् । मृत्संस्कारः अशोष्यजुर्लाशयज्ञं मृदं सुप्रश्शुस्ते दिने गृहीत्वाऽभिमुखे नववृत्रे कटे वुञ् अश्वत्थोटुंबरप्ल सेच्घयित्वाऽर्धमासं वासयित्वा त्रिफलोदकेनाऽलोड्या मृत्तुरीयांश पाषाण चूर्ण युतं तथाऽर्धमासं के गुग्गुलुकुदुकुट सज्जरसानां षोडशांशं संयोज्याऽऽलोड्य दधिमधुसर्पिभिः अतसीस्नेहेन