पृष्ठम्:विमानार्चनाकल्पः.pdf/87

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t: 18 s तद्दक्षिणपश्र्वे दक्षिणांगानि वामपार्श्व वामांगानि सन्यस्य यद्देिद्वारं तद्देिशि वंशा दण्डाऽग्रं कृत्वा पुण्याहान्ते प्रकोष्ठदण्डे प्रतिसरंबध्वा ‘अस्थिभ्योनम’ इत्यभ्यर्च्य 'यद्वैष्णव’ मिति शूलान् शाययेत् । देव्यादीनां तत्तन्मन्त्रेण शाययित्वा उत्तराच्छादनं कृत्वा चतुर्दिक्षु चतुर्वेदानध्यापयेत् । सभ्याग्निं परिस्तीर्य हौत्रं प्रशंस्य्राऽऽहुर्बुनीयादीनेि कृत्वा वैष्णवं, ့်ဖြိုး स्वाहे त्यष्टोत्तरशतमावत्र्यहुत्वा सर्वदेवत्यं च डुत्वा आहवनीयादिषु पूर्ववद्धोमंहुत्वा सभ्यंविनाऽन्तहोमं जुहुयात् । अथवा सभ्याग्निमेकमेव कारयेदित्येके । रात्रिशेषं व्यापोह्य प्रभाते स्नाल्वा अलयं प्रवेिश्य गर्भालये पदविभाग कृत्वा तद्योग्यपदे पीठे रत्नानि विन्यसेत्। यजमान आचार्यादिभ्यो दक्षिणां दद्यात् । अप्रिंविसृज्य मुहुर्ते समनुप्रामे शय्यावेदिमासाद्य आचार्यः अथवा भित्तिशूलं मौलिदण्डे संयोज्याऽऽसनेचाऽऽसनोपरेिबंशदण्डं संस्थापयेत् । स्थानके पाददण्डौ शिलोपरि हर्द्धसंस्थाप्यतयोः कटिदण्ड बशदण्ड च संस्थाप्य यावत् दृढतरं तावद्योग्यं शूलं कृत्वा युक्त्या समूह्म कारयेत् । शयने स्थानकवत् द्वयोराधारं शूायनोध्र्वे संस्थाप्य तस्मिन् स्थापयेत् । पश्चाच्छिल्पेिनमाहूय पूजयित्वा शिष्टं सर्व ! पश्धति टदक्षन्धनार्थं ताम्रपङ्कैः स्तावदायतै। रतिटर्द बध्वा अष्टबन्ध निदध्यात् ।