पृष्ठम्:विमानार्चनाकल्पः.pdf/86

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SO विमानार्चनाकल्पे महाशास्बे शोणितंघटिशार्करा, त्वक्पट:वर्णं जीव इति ज्ञात्वा एतैस्सप्तभिस्संस्करैर्युक्तं स्र्वसंपत्करम् एतेष्वेकं विना कारयेबेत् - आभिचारिकं भवतीति विज्ञायते ॥ विधिर्नाम सप्तदशाः पटलः ||१७|| ЗSTEČICSI: UČČI: अथ शूलस्थापनविधिं वक्ष्ये - अयनंचोत्तरंश्रेष्ठं, दक्षीणे मार्ग शीर्षमाधौ विवज्र्य शुक्लपक्षे कृष्णांत्यत्रिभागंमुक्त्वा कर्तुरनुकूलक्षे स्थिरराशौस्थापन कारयेत्। तहिनात्पूर्व नवमे, ससमे, पश्मे, तृतीये कराऽर्पणंकर्यात् | वस्त्रं परिबेरशूलान् संन्यस्य वंशवृक्षः कटीदण्डाख्यः पाश्र्व दडौद्धी बहुदंडाश्वत्वार: प्रकोष्ठदण्डाश्च तथैव पाददंडी द्वौमौलिदण्ड एक एते अष्टादशदण्डाः स्थानके च, आसने विंशतिदण्डाः, शयने चतुर्भुज एकोनमेतांश्चैवं सं (समाऽऽ) हृत्य असंकरार्थं चिह्नं कृत्वा शुद्धोदकैः पवमानैः (नाद्यैः) प्रक्षाल्य धान्यवेद्यां विष्णुगायत्र्या वसोः:पवित्र' मिति पश्चगव्यै स्समभ्युक्ष्य ‘शन्नोदेवी' रिति गव्येन पयसा प्रक्षाल्य तैलाभ्यक्षनं कृत्वा देव्यादीना मेवमेव कृत्वा तत्प्राच्यां दण्ड वेद्यां यथा विधि चतुर्दशकलशान्विन्यस्य तत्तद्रव्यैस्सोपस्नानैश्शूलान् समभ्युक्ष्य देव्यादीनां पृथक् पृथगेवं कारयित्वा शय्यावेद्यां धान्योपरि पश्चशयनानि, पश्चवस्त्राणिवाऽऽस्तीर्य शूलान् स्वस्तिसूतेनाऽसंकुलानारोप्य तन्मध्ये वंशदण्डं, तत्पार्श्वयोः पार्श्वदण्डौ, तदूर्ध्वेवक्षो दण्डं, तदधस्तात् झा संन्या अथवा वंशादण्डेन एतान् संयोज्य संन्यसे दिति