पृष्ठम्:विमानार्चनाकल्पः.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 17 9 वक्षोदण्डस्याऽऽयामं चतुख्रिशदंगुलं समांगुलविस्तारं तदर्धबाहल्यं कटिदण्डायामं षोडशांगुल मष्टाडूलविस्तारं तदर्धबाहुल्यं तत्पाश्र्वयोर्मध्ये र्निम्नयुतं तन्निम्नेदक्षिणे दक्षिणपाश्र्वयोः पाश्र्वदण्डौ संयोज्य वक्षी दण्डस्यपाश्र्वयोर्मध्ये निम्नं कृत्वा संयोजयेत्। वक्षोदण्डस्यमूलेचाऽग्रे च तन्मानेशिखाचतस्रः कलांगुलाऽऽयता स्तत्समविस्तृता स्तदर्धघना एताश्वतुर्भुजे द्विभुजे द्वे शिखे कृत्वा तेनवंशदण्डेन योजयेत्। i समविंशत्यंगुल मूले शिखासंयोजनार्थ जानुभाग, जंघाच , पार्द 郎 (वा.) जंघामूलंत्र्यंगुलम् अग्रंकलांगुलं तलायामं सप्तदशांगुलं, तस्यमूलं नवाचरेत्, एकमेव कारये दिति केचित्। बहुदण्डायामं समविंशत्यंगुल तन्मूल वंशदण्डाग्रसमम् अग्रं तदष्टांशोनं युक्त्या वंशदण्डाग्रे संयोज्य ताम्रपट्टेन बंधयेत् । अथवा दण्डाग्रे अपरभागे चैकदारुणाकारये दिति केचित् । प्रकोष्ठदण्डस्याऽऽयाममेकविंशल्यंगुलं बहुदण्डमूलं त्र्यंगुलं, તવાદ્રવ્યનુ પ્રવોછમૂન દ્રવ્યર્ધાયુ તક્ષ્યાશ્રમધ્યદગુિન મન્યાન્યરાનિ तत्तदंगेषु यथा न्यायं संयोजयेत् । प्रसारितपादयोर्हस्तयोर्जान्वोस्सन्धिं नवाचरेत् । इदंशाख्त्रज्ञैः ऽयामं षष्ट्यङ्गुलं, मूल भागविस्तारं, तदष्टांशोनमग्रं वक्षोदंडायामं विश् 4. ीयांशोर्न, जं एं ।ि गैकोन, ते श यत्सर्वं समानम् देव्योः पार्श्वदण्डं न । अवक्रमृजुकायस्य, वक्रतनोर्वक्रमेव कारयेत् । अत्राऽनुक्तं शिल्पिशास्त्रोक्तमार्गेण कारयेत् । गर्भागारं पूर्ववत्षट्पंचाशत्द्विशतभागं कृत्वा तद्विहिते पदे स्थानकादि ध्रुवबेरं कारयेत्। शूलमस्थि, मेदोष्ठबन्ध, सिरारजु, मांसंमृत्,