पृष्ठम्:विमानार्चनाकल्पः.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

46 विमानार्चनाकल्पे महाशास्त्रे मावेश्यशयनस्थं देवमादाय अष्टोपचारैरभ्यर्च्य पदविभागं कृत्वा ताद्विहितपदेरत्नादीनि विन्यस्य पश्र्चादग्निं विसृज्य बेरंगर्भामयं नीत्वा 'प्रतद्विष्णु' रितिबेरं संस्थाप्य विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं, ध्रुवसूक्तं च, जप्त्वा बेरस्यपादं स्पृशेत् । देव्यादीन् तत्तन्मन्त्रमुच्चार्य तत्तत्स्थाने प्रतिष्टापयेत् । शिल्पिना बेरं संस्थाप्य पश्र्चान्मन्त्रेण स्थापनं कुर्यादित्येके । बेरे महत्यल्पेवाSधिष्टानाSव्वासने बेरं संस्थाप्य पश्र्चाद्विमनं कारयेत् । शिलाबेरं, ताम्रजं वा अथैष्टकलशैमृण्मयं दारवं वा संस्थापयेत् । मृण्मयेतृणाच्छन्नेचैक बेरमेव स्थापयेत् । ऊध्वद्दष्टिमधोद्दष्टिंतिर्यगीक्षणंनैवबेरम् । समद्दष्टिं संस्धाप्य पश्र्वाच्छिल्पिना घटी शर्करादीनि कारयेत् । अथ ध्रुवार्चास्थापनविधिं वक्ष्ये - बेरं शिल्पिमिर्निरपेक्षमेवकारयित्वा यथोक्तमडुरादीनर्पयित्वा कौतुकस्योक्तविधिनाSक्षिमोचनंकृत्वा पस्रगव्याSधिवासं कृत्वा रात्रावालयस्योत्तरे वास्तुहोमं हुत्वा पर्यग्निपस्रगव्याम्यां आलयं यागस्थानं च संशोध्य पुण्याहं वाचयित्वा यागस्थानस्य मध्ये शय्यावेदिं परितश्र्वाग्निकुण्डानि कृत्वा अधिवासगतंदेवं आसाद्य अभिषिच्य वस्त्रोत्तरीयाद्यैरलंकृत्याऽभ्यर्च्य आलयमावेश्य यज्ञालये स्नान श्वभ्रस्य पश्चिम धान्यराशौ संस्धाप्य सर्वहोमेष्वाघारंहुवा देवस्याभिमुखे यथोक्तेनविधिना कुंभपूजां कृत्वा तस्मिन् देवमावाह्य समकलशै: कुंभंसमभ्युक्ष्य पश्र्वाद्देरं संस्नाप्य वस्त्रोत्तरीयाद्यैरलंकृत्य अभ्यर्च्य पुण्याहान्ते प्रतिसरंबध्वा शय्यावेद्यां धान्योपरि अण्डजादीनि पश्चशयनानि पश्चवखाणिवाऽऽस्तीर्य कुंभं बिंबं चारोप्य विधिनास्ययेत्। यदिस्यादौत्सवं बलिबेरं च देवेनसहा sक्षिमोचनं कृत्वा पृथगेवाधिवासनं स्नपनं च कृत्वा प्रतिसरंबध्वा तद्वेद्यांप्रत्येकं शयनान्यास्तीर्य तद्देवं शाययेत् । सभ्याग्नौ होत्रं प्रशंस्याऽऽवाहनादीनि कृत्वा चतुर्दिक्षु चतुर्वेदाध्ययनं कारयित्वा सर्वहोमेषु यथोक्तं जुहुयात् । रात्रिशेषं व्यपोह्म प्रभातेस्नात्वाऽऽलयमाविश्य देवं प्रणम्योत्थाप्य अाराध्य गर्भालयपदविभागंकृत्वा यथोक्ते पदे पीठेरत्नादीनिन्यस्य यजमान आचार्यादिभ्यो दक्षिणांदत्वा पूर्णा हुती र्जुहुयात् । पश्र्वान्मुहुर्क्ते प्रात्पे देवेशं प्रणम्य अनुमान्य कुंभंविना देवं गर्भालयमानीय रन्तोपरि विष्णुसूक्तं पुरुषसूक्तं ध्रुवसूक्तं, वैष्णावंच, जत्प्वा