पृष्ठम्:विमानार्चनाकल्पः.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 16 45 अथ षोडशः पटलः अथ शिलाबेरस्थापनविधिं वक्ष्ये -- उत्तरायणे मार्गेशीर्षमाघौ विवर्ज्य शुक्लपक्षे कृष्णे अंत्यत्रिभागंहित्वा श्रवणरोहिणी श्रविष्ठहस्ताऽनूराधारेवती त्र्युत्तरासुचाऽन्यस्मिन् सुप्रशस्ते कर्त्तुरनुकूले नक्षत्रे स्थिरे शुभे राशौ प्रतिष्टां कुर्यात्। तद्दिनात्पूवं अंकुरानर्पयित्वा संभारानाहत्य तद्वेरशुध्यर्थम् आलयाभिमुखे, उत्तरे वा, बिंबार्धाधिकमानेन अवटंर्बिबदध्नं कृत्वा तस्मिन् जले गव्ये, कुशोदके च, प्रत्येकं दिनत्रयम्, एकाहं, यथा संभवकालं वा, अधिवासं कारयेत्। बिम्बं महचे त्कुम्भजलैः 'आपो, हिरण्य, पवमानै' रभिषेचयेत्। आलयाभिमुखे दक्षिणे वा यागशालां षोडशस्तंभसंयुक्तां प्रपां वा कृत्वा तोरणाद्यैरलंकृत्य तन्मध्ये शय्यावेदिं चतुरश्रां तद्भित्तिसमाविस्तारं तत्तुरीयांशोत्सेधाम् अथ्वा बिंबार्धाधिकायामां यथालाभोत्सेधां वेदिं कृत्वा तत्प्राच्यां सम्भ्याग्रिकुण्डं तस्योत्तरे स्नानवेदिं च कृत्वा आलयादुत्तरे वास्तुहोमंडुत्वा आलयं यागशालां च पर्यग्निपञ्चगव्याभ्यां शोधयित्वा स्भ्याग्नावधारं हुत्वा स्नानवेद्यां देवंसंथाप्य तस्याऽभिमुखे व्रीहिभिर्दण्ड्वत्पड्क्तिं कृत्वा पश्चगव्यादि द्वादशद्रव्यसं पूर्णान् कलशान् सोपास्नान्विन्यस्य विधिना संस्नाप्य बस्त्राठौरलंकृत्य प्रतिसरमाबध्य शय्यावेद्यां धान्योपरेि पञ्चशयनानि पञ्चवस्त्राणि वाऽऽस्तीर्य देवीभ्यां सह देवेशं शाययेत् मुन्यादीनां स्थापनं यदि प्रत्येकं स्नापनशयनादीनि कारयेत् । यतोद्वारं ततोमौलिं कृत्वा उत्तराच्छादनं कुर्यात् । बेरे महति जलाधिवासं हित्वा यागस्थानमध्ये श्य्यावेदिं विना तत्कलात् पूर्वे बेरंसमानीय शुध्दोद्कैः पवमानाद्यैः संस्नाप्याऽभ्यर्च्य पश्चाद्वास्तुशुध्दिं कृत्वा प्रधानहोम्ं कलशस्नापनं च कारयेत्। अभिमुखे धान्यवेद्यपुरि शयनान्यास्तीर्य प्रतिसरंबध्वा देवेशं 'शयनेशेत'इति स्मृत्वा उत्तराच्छादनै र्बिम्बं समाच्छाद्याऽधिवास्य अग्निं परिस्तीर्य हौत्रप्रशस्यऽऽवाहनजुष्टाकार स्वाहाकारान् कृत्वा पुरुषसूक्तं, वैष्णव मेकाक्षरादि सूक्तं, महीसूक्तं, ब्राह्म, मैन्द्रं, सर्वदेवत्यं च हुत्वा रात्रिशेषं व्यपोह्य प्रभाते स्नात्वाऽऽलय