पृष्ठम्:विमानार्चनाकल्पः.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 15 43 तस्याऽपरार्धं पूर्ववत्कुर्यात् । पादोत्सेधं, द्वारोत्सेधंवा, तत्पादाधिकं, पादहीन, मर्धं वा, नवांशोन, मष्टांशोनं वा, अधिष्टानस्य पादमर्धं, त्रिपादं, समं, सपादाधिकम्, अर्धाधिकं, पादोनद्विगुणं, द्विगुणं वा हस्तमानेन शरहस्त मानांगुलेन पञ्चविंशल्यङ्गुलाद्येकचत्वारिंशदङ्गुलान्तं द्व्यंङ्गुलवृध्द्याऽङ्गुलिभेदं नवधा भवति । यजमानसमं, तदष्टांशं कृत्वा एकद्वित्रिचतुरंशाधिकं नेत्रास्यबाहुस्तनान्त मित्येतन्नवधा भवति । एतेष्विष्टमानं विनिश्चित्य पादाद्युष्णीषान्तं ध्रुवबेरं कारयेत् । चिव्रादिविधानं तल्फलंच तच्चित्रं चित्रार्धं चित्राभासमिति त्रिविधं भवाति उत्तमंचित्रं, अर्धचित्रँअध्यमं, आभासमधमं षण्मानैस्सहितंचित्रं नाहार्ध्ंसंदर्शनमर्धचित्रं, नाहोन्नतिभ्यां हीनं यत्तदाभास सर्वत्रलोहजं मृण्मयं चित्रमेव अर्धचित्र न कारयेत्। कुर्याचेदाभिचारिकंभवति। शैलंदारवं च चित्रं अर्धचित्रं वा कारयेत् । आभासंपटकुड्यादिलेख्यम्, बेरे चित्रे अर्चनं ऐहिकामुष्मिकफलप्रदम्, अर्धचित्रे अर्चनं केवल मामुष्मिकफलप्रदम्, आभासेऽचनं ऐहिक फलप्रदम् । तदाभासं द्विविधं भवति अचलं चलमिति। अचलं भित्तौ लिखितं, चलंपटलिखितंस्यात्। तस्मादचल मेव कारयेत्। आभासं भित्तौसंलिख्य तस्मिन्नक्षिमोचनंध्रुवबेरशुद्धिं च कृत्वा अक्षरन्यासदिकं कृत्वा प्रतिष्ठाप्य तत्प्रमुखे ब्राहो दैविके मानुषे वा रत्नन्यासं कृत्वा कौतुकं प्रतिष्ठाप्य धुवात्कौतुकबेरे समावाह्य अर्चयेत् । आवाहन विसर्गो तस्मिन्नेव समाचरेत्। ध्रुवार्चाचेदाभासार्चनं न कुर्यात्। चित्रंचित्रार्धं वा कृत्वा प्रतिष्ठाप्याऽचयेत् । तद्वेरं पीठोत्तुंगें, बेरोंतुंगातुरीयांशं गुणांशैकांशं वा, चतुरश्रं , वृत्तं, पद्माकारं वा, तदुत्सेधंसप्तभागंकृत्वाऽधः पद्मं चतुरंशम् ऊर्ध्वपद्मंत्र्यंशम्, ऊर्ध्वाधः षोडशदलैर्युक्तं देवपादौ परितश्चाष्टाऽङ्गुलंनीत्वा एवं पीठं कारयेत् । स्नानवेदिं तत्परितः षोडशाऽङ्गुलां गर्भागारत्रिभागैकभागां वा चतुरश्रा द्विमेखलां तदूध्र्ववेदिविस्तारं भागं तदर्धमुत्सेधं, तत्परितश्र्वतु रङ्गुलविस्तारोत्सेधा मधोवेदिं तन्मध्ये षडङ्गुलमवगाढंपश्चाऽङ्गुलं चतुरङ्गुलं