पृष्ठम्:विमानार्चनाकल्पः.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: ।3 37 उपपीठंकारये दिति केचित् ॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे परिवारस्थान निर्णयो नाम द्वादशः पटलः ||१२||

अथ व्रयौदशः : पटलः

गर्भ न्यासविधिः

अथ गर्भ (वि) न्यासविधिं वक्ष्ये - समुद्रात्पर्वतान्नदीतीरत्त्ङदात् खलाद्वल्मीकात्कुलीर वासात् गजदन्तोद्भेदा वृषविषाणोभ्देदाश्च मृत्तिकां वज्रमौत्तिक वैडर्य स्पटिक पुद्यकचन्द्रकान्त नील ब्रह्ममणीन्, मनश्शिलहरिता लांजन श्यामसीससौराष्ट्रगोरोचना गौरिकपारश् (दा)न्, शालि नीवारक कंकुमाष कुलुत्ध निष्पावतिल मुद्रयवान्, सुवर्ण रजत ताम्र पित्तलायसाऽऽरकूट वृत्त लोह वैकृत त्रपु सीसान्, यथाक्रमेणाहरेत् ।

हेमरूप्य ताम्रायसलोहांश्च, पद्मोत्पल कुमुद कल्हार कन्दांश्धऽऽहरेत् । सुवर्णेन चतुर्वर्णेचिहानि स्त्रुक्सुव कमण्डलुजुहूपभृत् छत्र चामराङक्श ध्वज तुलातोदयुगलाङ्गूलादीनि, गज गरुडकछपांश्च, शंखचक्रगदाशार्ङ्ग ऽसींश्ध पश्चायुधांश्च (नीच) श्रीवत्सपूर्णकुंभ भेर्याऽऽदर्शमित्स्ययुग्माऽडुश शंखाऽऽवर्त्तानष्टमंगलान् यथालाभ मानेन कारयति । फेलायामविशालं त्रिपश्वसमन्वैकादशत्रयोदशपंचदशासष्मदर्शकोनत्रिंशत्येकविंशति त्रयोविंशतिपंचविंशत्यङ्गुलमेतद्यथाक्रमेणैकठलादि द्वदशतलान्तं विमानानां गर्भभाजनं, तद्भित्युचत द्विस्तारसमं आष्टांशोनं षट्रभागोनं पंचभागोनं वा तस्यबाहुल्य एकद्वित्रिचतुर्यवं नवकोष्टयुतां छिद्रांराम्यां फेलां कारयति । कोष्टमित्युचं विस्तारार्धं त्रिभागैक भागंवा तत्पादानां यथोचितमधगुिलभित्युच्चं निर्वृणंवृत्तं चतुरश्रं वा शुद्धेन ताम्रेण वा कारयेत्। अथवा तत्प्रसादविष्कंभ तदष्टांशोनं, तसादहीनं वा, फेलाऽऽयाम विशालं शेषं पूर्ववत् । शुभेकर्त्रनुकूलेनक्षत्रेराशौ शुभोदये गर्भन्यासं कुर्यात्।

आलयाभिमुखे दक्षिणे वा, प्रपांकृत्वा तोरणापैरलंकृत्य तन्मध्ये द्विहस्ताऽऽयत विस्तारां तालोत्सेधां व्रीहिभिर्वेदिं कृत्वा तत्प्राच्यामाह-