पृष्ठम्:विमानार्चनाकल्पः.pdf/70

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

34 विमानार्चनाकल्पे महाशास्त्रे तत्प्रमुखे तथैव नृत्तमण्डपं आग्नेयादि कोणेषु तथैवास्थान मण्डपं कारयेत्। प्रथमावरणे द्वितीये वामाधि (लि) काविहीने च आलयाभिमुखे, मंडपपूर्वे सोपानपूर्वे वा, स्नपनागारं, मंडपं,कूटं वा, नेकद्वारयुतमेकद्वारयुतं वा कृत्वा द्वितीयावरणे, तृतीये वा, आग्रेय्यां पचनालयं विमानसमं, पादाधिक, मर्घाधिकं, पादोनद्दिगुणार्धं, त्रिगुणमिति विस्तारं सप्तधा भवति विस्तारात्पादाधिकमर्धाधिकं वा अायामं चतुरश्रं चतुरश्चतुः शालोपेतं तन्मध्ये रूपं तद्दक्षिणतो मूलधाम पादुकादि प्रस्तरान्तोत्सेधं चतुर्धा कृत्वा एकांशमधिष्टानं सोपपीठं वा दव्यंशं पादवर्ग,मेकांशंप्रस्तरं, प्राकाराभ्यन्तरं प्राकारमध्यं प्राकारबाह्यं वा अस्यभित्तिविष्कंभं हस्तमात्रं, पादहीनं, पादाधिक्ं वा, मंडपाकारंलुपयुक्तं वा कारयेत्। तद्वारदक्षिणे पूर्ववत्प्रथमेष्टकाः शिलावा संस्थाप्य तथैवान्ते च स्थापयेत्। सुधाकर्म कृत्वा अभ्यंतरे प्राच्यां दक्षिणाद्युत्तरान्तं चुलिं । युग्मायुग्म संरव्या (रव्य) दक्षिणशालामध्ये नित्याग्रिकुण्डं पश्चिमशालामध्ये सोपान द्वारम, उत्तरतो हविद्रव्यो पसंचय स्थानम् अधस्ताद्दक्षिणतः प्राच्यां वा वारिमार्ग च कारयेत्। प्रथमावरणे द्वितीये वा दक्षि‌णे होमस्थानं कारयेदिति केचित्। यागशालां द्वितीयावरणे आग्नेय्यां वा पश्चहस्तनवहस्तायत विस्तारं चतुर्द्वारयुतं मण्डपं कूटं वा कुर्यात् | अत्राsनुक्तंसर्वं शिप्लिशाखोत्कविधिना कारयेत् ॥ इति श्रीवैखानसे मरीचिप्रोत्के विमानार्चनाकल्ये प्राकारगोपुरादिविधिर्नाम एकादशः पटलः ||११|| अथ द्वादशः पटलः परिकारस्थान अथ परिवारस्थानं वक्ष्ये - मुखमण्डपसोपानमध्ये श्रीभूत, प्रथमावरणाद्यग्रायामं चतुर्धा कृत्वा सर्वत्रापितृतीयांशे श्रीभूतुगरुडस्य चक्रध्वजशंखमहाभूताऽक्षहन्तान् क्रमेण परिकल्पयेत् । अथवा द्वितीयावरणे द्वितीयांशे गरूडं, त्रुतीयांशे चक्रं, त्रुतीयावरणे द्वितीयांशे शंखं, त्रुतीयांशे ध्वजम्, चतुर्थावणे तृतीयांशे यूधाधाधिपं,पक्ष्मावरणे तृहोतियांशेऽक्षहन्त् । अथवा गोपुराद्दाहो प्रासादस्यार्ध समायामं नीत्वा तत्रैव अक्षहन्तस्य पीठं