पृष्ठम्:विमानार्चनाकल्पः.pdf/69

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घटल: 11 : 33 हस्तान्तं द्विद्विहस्त विवृध्द्याद्वारशोभाविशालं पश्वविधं भवति । पञ्चदशहस्तादि त्रयोविंशति हस्तान्तं द्विद्विहस्त विवृध्या द्वारशाला विशालंस्यात्, पञ्चविंशति हस्तादि त्रयस्त्रिशद्वस्तांतंद्वारप्रासाद विशालं, पञ्चत्रिंशत्करादि त्रिचत्वारिंशध्दस्तान्तं द्वारहर्म्यविशालं नवपंचकरादि त्रिपञ्चाशत्करान्तं द्वारगोपुरव्यासमित्येवं पञ्चानां व्यासं पञ्चविम्शतिभेदं विधीयते | तेषामुदितं विशालस्य पादार्थं, त्रिभागाद्द्विभगं,पादोनद्विगुणं, द्विगुणं वा, यामं पञ्चविधंस्यात् | उत्सेधविन्यासगण्यालंकारदीनि

सर्वोणि मूलप्रसादस्योक्त मार्गेणेकतलाद्यर्कतलान्तं समूहौव गोपुराणि कारयेत्।

आदिष्ठानं पादबंधमेवद्वारविस्तारं सार्धहस्तं त्रिपादहस्तं द्विहस्तं सार्धद्विहस्तं पादोनत्रिहस्तं त्रिहस्तमिति सप्तधा भवति | तत्तद्द्विगुणमुत्सेधं स्यात् || अथवा मूलभूमेरधिष्ठानांघ्रितुङ्गद्वारतुङ्गतदर्धविस्तारम् अथवा द्विहस्तविस्तारात्र्यंङ्गुलध्येकविंशत्यङ्गुलान्तं द्व्यंङ्गुलविवृध्य्धाद्वारविस्तारं दशधा भवति | गोपुराणां निर्गमं विस्तारार्धं त्रिभागैकं पञ्चभागाद्विभागं, प्राकारभिति बाह्यतः कुर्यात् | अन्यत्सर्वं मूलप्रासादस्योक्त विधिना कारयेत् || पारवारालय अथ परिवाराणामालयं गर्भव्याससमं पादहीनमर्धं वा, अथवा त्रिहस्तं, पञ्चहस्तं वा, मुखमंडपसहितं (कृत्वा) स्थापयेत् ॥ परिवाराणां ध्रुवकौतुकसंयुक्तमुत्तमं, कॉतुकंविना तत् स्थाने पीठम् कृत्वार्चयेन्मध्यमम् आलयं ध्रुवकॉतुकं च विना यथोक्ते देशे शैलान्यैष्टकानि वा मानांगुलेन, मात्रांगुलेन वा, द्वादशांगुलोत्सेधानि तद्द्वगुणायत विस्ताराणि, त्रिवेदि सहितानि, पीठानि कुर्यात् । अथवा एकवेदिकं यथालाभप्रमाणेन पीठं कृत्वा कारयेदिति केचित् । एतदधम मार्गार्चनं स्यात् । अन्यथा महत्तरो दोषो भवति । परिवाराणामालयं मुखमण्डपं कूटं वा प्राकारा-श्रयमेव कर्त्तव्यम्, पीठश्चेदालयाश्रयमेवकारयेदित्येके॥ अथ आलयाभिमुखे महामण्टपं मूलालयस्थसम, मध्यर्धं द्विगुणार्धं, त्रिगुणं, त्रिगुणार्धं, चतुर्गुणमिति समचतुरश्र, मायतचतुरश्रं वा युग्मपाद युग्मभक्तिकं मूलधाम्नादि भूमिप्रमाणेनाऽधिष्ठान पाद प्रस्तराणि कृत्वा संछाद्य मध्ये सभां युक्त्या कल्पयेत् ।