पृष्ठम्:विमानार्चनाकल्पः.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

32 विमानार्चनाकल्पे महाशास्त्रे भित्तिमध्ये मध्यमं, भित्तिबाह्ये चाधमं, तेषां प्रमुखद्वारं गोपुरं कृत्वाऽधस्ताद्वारि मार्गं प्राच्या, मुदीच्यां वा दक्षिणोत्तर पश्चिमेषुक्षुद्रद्वारं च, युक्तितः कारयेत् । एतेषां बहिरावरणपृष्टेप्येवं द्वारं गोपुरं वा कुर्यात् प्रथमावरणंविना अन्येषां कारयेदित्येके । तन्नवधा कृत्वा द्विभागमघिष्टानं, सप्तांशंपादायामं, मानङ्गुलेन षष्टयङ्गुलादूर्ध्वं षडङ्गुलवृध्द्यऽष्टोत्तरशताङ्गुलान्तं स्तंभोच्चं नवधा भवति सप्ताङ्गुलं समारभ्यैकाङ्गुलवृध्ध्यापञ्चदशाङ्गुलान्तं नवविधं पादविष्कंभं, सार्धद्विहस्तादूर्ध्वं पादवृध्ध्यासार्धचतुष्करान्तं नवधा भित्तिमानम्, उत्तरार्णः परितः प्राक्पश्चिमयोरुत्तराग्रं, दक्षिणोत्तरयोःप्रागग्रं, संयोज्य तस्योपरितलादीनि सन्यसेत्, एवमेव शिलाजं चाऽऽस्तरेत् ऊध्वे लुपाभिस्संछादयेदिति केचित् | शिलास्तंभोपरि दारूस्तंभं प्रयोक्त्तंव्यं, दारू स्तंभोपरि शिलास्तंभं न योजयेत् । अथवा तन्मुखायामं युग्मभित्तिसमायुक्त्तं द्वारादिकं नानोत्तराणि सन्यस्य तस्योपरि प्रागन्तमुत्तरान्तं च तुलादीन्यास्तरेत् । द्वारे द्वारशोभादि भेदेष्वेकमार्गेण गोपुरं कारयेत् | अथवाऽधिष्टानांते द्वारं हित्वा द्वारबाह्चे चोभयो: पार्श्र्चयोरभ्यंतर भित्तिवशादेकभित्ति (भक्ति) युक्तं सोपानं कारयेत् । तद्वत्स्तंभतुला दीनि युग्मं च संयोजयेत् । अत्रानुक्तं सर्वं शिल्पिशास्त्रोक्तमार्गेण कुर्यात् ॥ गोपुर अथ गोपुराणां लक्षणं वक्ष्ये - द्वारशोमा द्वारशाला द्वारप्रसादं द्वारहर्म्यं द्वारागोपुरमिति पञ्चधाभवंति | तेषां क्रमेणविस्तारोव क्ष्यतेमूल प्रासादविशालं द्वित्रिचतुष्पञ्चषडंशं कृत्वा एकांशोनंद्वाराशोभादी-नामाभासानां विशालंस्यात् सप्ताष्टनवदशैकादशभागं कृत्वा एकांशोनं-विकल्पनां चतुष्पञ्चषट्सप्ताष्टांशं कृत्वा एकाशं व्यपोह्च शेषांशैर्मध्यमानां, त्रिभागैकमर्धं त्रिभगं द्विभागं चतुः पञ्चांशयोरेकोनमि तिद्वारशोभादीना-मुक्तमानां विशालंस्यात् | अथवा हस्तमानेनद्विहस्तादिद् व्यष्ट (द्विरष्ट) हस्तान्तमेकहस्तविवृध्या द्वारशोभादीनामेकैकं त्रित्रिभेदे (क्षुद्रां) त्रिःपञ्चभेदं त्रिहस्ताध्येकत्रिंशत् करांतं द्विद्विहस्तविवृध्य्धाद्वारशोभादीनामल्पानां विस्तारं

त्रिःपञ्चभेदं स्यात्, नवहस्तादि सप्तत्रिंशत्करां तद्वि द्विहस्तविवृध्ध्यमानां विशालं त्रिः पञ्च भेदं स्यात् । अथोत्तमानांविशालं पञ्चहस्तादि त्रयोदश