पृष्ठम्:विमानार्चनाकल्पः.pdf/67

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 11 31 अथ एकादशः पटलः प्राकारः अथ प्राकारलक्षणं वक्ष्ये - रक्षार्थं मंगलार्थं शोभार्थं तत्प्रसादार्धं, त्रिपादं, समं, पादाधिकं, अर्धाधिकं वा, प्रथमावरणम्। तत्समं, पादाधिकं, अर्धादिकं, पदोनद्विगुणं, द्विगुणं, त्रिगुणं, चतुर्गुणं, पंचगुणं वा, दितीयावरणम्। तस्योक्त प्रमाणेष्विष्टमानेन तृतीयावरणादि सप्त प्राकारांतं कारयेत् | प्रासादं परितश्चतुरश्रीकृत्य तत्पादाधिकमर्धाधिकं पादोनद्विगुणं द्विगुणं द्विगुणार्धं त्रिगुणार्धं चतुर्गुणंवा मुखायामं प्रथमावरणस्य, तत्परितश्व‌-तरश्रीकृत्येव द्वितीयावरणादि सर्वप्राकाराणां मुखायामं प्रयोक्तंव्यं | अथवा सर्वप्राकाराणां प्रासादं परितश्चतुरश्री कृत्यैवं मुखायामं योजयेदिति केचित् | हस्तमानं त्रिधाप्रोक्तम् अधमंमध्यममुक्तममिति यथाक्रमेण त्रिपंचसप्तहस्तमधमं त्रयं, नवैकादशत्रयोदशहस्तं मध्यमंत्रयं, पंचदशसप्त-दशैकोनविंशतिहस्त मुक्तमंत्रयम् । एवमेव सप्तप्राकारान्तं कारयेत् ॥ तेषां मुखायामं पूर्ववत् | प्रमुखे दक्षिणे पश्चिमे उत्तरे वा विस्तीर्णे देशे तत्तद्दिशि बाह्य प्राकारसममायामं, तत्समं त्रिपादमर्धं वा विस्तारमंकणं कृत्वा तस्मिन्नास्थानमण्डपं कारयेत् | आलयाभिमुखे वोक्त्तरे वा बहूदकं विस्तीर्णं तटाकं कृत्वा तत्परित: शिलया इष्टकया वा तीरं कारयेत्। तत्तीरे मनोरमे वा आस्थानमण्डपं कुर्यादिति केचित्। तटाकस्य पश्चिमे तीरे तीर्थस्थानं प्राङ्मुखं त्रिपंचसप्तनवैकादश-हस्तैस्समाश्र, मायताश्रं वा, युग्मयुग्मांघ्रिभिक्तिकं, मंडपं कूटं प्रयां वा कुर्यात् | तद्वाह्मे प्राकारं कारयेदितिकेचित्। एकप्राकारमधमं, द्विप्राकारं मध्यमं, त्रिप्रकारमुतमंस्यात् | त्रिप्राकारं मध्यमाधमं चतुष्प्राकारं मध्यममध्यमं, पञ्चप्राकरं मध्यमोक्तमस्यात् | पञ्चप्राकारमुक्तमाधमंस्यात् | षट्पाकारमुक्तममध्यमं, सप्त प्राकारमुक्तमोत्तमं स्यात् | प्राकाराणां भित्ति विष्कंभं हस्तं पादाधिक मर्धाधिकं, पादोनदिगुणं, द्विगुणं वा, तत्त्रिचतुष्पञ्चषट् सप्ताष्टनवगुणितं भित्युत्सेधं विस्तारादष्टमां-शोनमग्रविपुलं प्रासादस्यपादाश, प्रादु पानाद्वा, प्राकारभिक्तयंतरमुत्तमं,