पृष्ठम्:विमानार्चनाकल्पः.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 10 29 पादांशास्थूपिकेत्येवं शांतिकम् ॥ पैष्टिकाध्युत्सेधानां पूर्वोक्तांशेषु सप्तांशं संयोज्य पादेषु शिरसिचै-कांशमन्येष्वर्धांशं संयोज्य युक्त्यासर्वम्ह्यॅव कुर्यात् एतेषां विन्यासविशेषः मूर्त्तिभेदं च उत्तरतो वक्ष्यामः । चतुस्तलस्य अथ चतुस्तलविधिं वक्ष्ये - व्यासायामं सप्तदशभागं कृत्वा त्र्यंशंगर्भगृहं, तत्परितश्वॅकांशे ग्रुहपिण्डयलींद्र हारादीन् कल्पयति तत्तत्तलावसाने कूटशालाद्यॅस्तत्तद्भित्तिं समापयेत् । अधस्तलं सर्वत्रघनमेवकृत्वा तस्योर्ध्वे परितोऽलिन्द्रं त्यक्त्वा मध्ये विष्णुमूर्तेर्गर्भागारं मुखमण्डप संयुक्तं, दक्षिणे नरनारायणयो:, पश्चिम नृसिंस्य, उत्तरे नरनारायणस्य गर्भागारं कृत्वा तद्बूर्द्वॅ परितोsलिन्द्रं त्यक्त्वा मध्येप्राड्मुखशयनस्य गर्भागारं मुखमंडपं च कृत्वा परितस्तलं प्रति चर्यासोपानं प्रदक्षिणवशेनयुक्तित: कुर्यात् || उस्सेधं पंचत्रिंशदंशं कृत्वाधिष्टानं त्र्यंशं, षडंशंपाद, द्व्यर्धांशं प्रस्तारं, पचंशंपादं, व्यंशंमंचं, चतुरंशंशरणं, सार्धांशंकपोतं, त्र्यंशं पादं, सपादांशंमंचं अर्धांशा वेदिका, एकाशा ग्रीवा, त्र्यर्धाशं शिखरम्, पादोनद् व्यंशास्थूपिकेत्येतत् शांतिकम् | पॉष्टिकाध्युत्सेधानां पूर्वॉक्तांशेष्वष्टाशं संयोज्य पादेषु शिरसिचॅकॅकांशं संयोज्य शेषं समूह्यॅव कुर्यात् | शिखरे पादाशं हित्वा स्थूप्यासह संयोजयेदित्येके | । अथ पंचतलं वक्ष्ये - पूर्वोक्तांशेषु तारे चतुरंशं संयोज्य परितोऽलिन्द्रं हरे संकल्याऽधरतलं घनमेवकृत्वा उपरतलेऽष्टदिक्षु गर्भगृहं संकल्ष्य प्रागादि नृसिंहादीन् संस्थापयेत्। तस्योपरिचतुस्तलोक्त प्रकारैरवकुर्यात्। सेधेषु पूर्वोक्तांशेषु षोडशांशां संय ऽधिष्टानं चतुरं अष्टांशंस्तंभं, चतुरंशंप्रस्तारम् (ए)ष विशेषोऽन्यत्सर्वं पूर्ववत् । तस्मिन् पादे चैकांशम् अन्ययोधैकांश पूर्वोक्ताशेषु योजयित्वा शेषं सर्वं समूह्यॅव कुर्यात् ||