पृष्ठम्:विमानार्चनाकल्पः.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 10 27 शेषमायं नक्षत्रं स्यात्, व्यासे नवगुणिते अष्टापहृते शेषं योनिर्व्ययंभ्वति, प्रणाहे नवगुणाहते सप्तत्रिंशदपहृते शेषं वारं तिथिर्भवति, एवं विमानगो- पुरादि करणहस्तैर्मंडपाऽऽवरणग्रहादीनां व्यासाऽऽयाम समूहकरैः प्रतिमाना मुत्सेधाङ्गुलिभी रथादीनां व्यासायामसमूह मात्रैरायादीनि परीक्षयेत् । एतेषु अल्पदोष गुणाधिकमपि ग्रहीतव्यम् सार्धहस्तछेदे पादमर्धं त्रिपादं वा संयोज्य गणयेत् तच्छेषं हीनाधिक्यंयुक्त्या कुर्यात् अंगुलिछेदे यवैः (युक्तया) तथैव कारयेत् अत्रानुक्तं सर्वंशिल्पिशास्त्रोक्त विधिना कुर्यात् ॥

   पश्वात्सुधावर्णा (घ्यैरलङ्कारहः) द्यलं कारयेत् । प्रति व्यालसिंहेभाघ्यैर्भूष-

येत् ॥ वलभौ विद्याधर हंस भूत नागादीनि कुर्यात् । द्वारेषु द्वारपालकान् ॥ शिखरे महानास्यंतरे पूर्वे पुरुषं दक्षिणे नृसिंहं पश्चिमे अच्युतम् उत्तरेऽनिरुद्धं पूर्वे चक्रं दक्षिणे दक्षिणामूर्तिं पश्चिमे नृसिंहम् उत्तरे पितामहं च कल्पये (दशंठ प) दिति केचित् | पादवर्गे तोरणस्यान्तरे दक्षिणे सत्यं पश्चिमे अच्युतम् उतरे अनिरुद्धं प्राग्द्वार दक्षिणे पुरुषं च दक्षिणे नृसिंहं पश्चिमे अच्युतम् उत्तरे वाराहं वेति केचित् । दक्षिणादि दि (शां) द्वारे तद्दिङ्मूर्तीः तद्वारदक्षिणभागेचाऽन्यान् यथा क्रमेणस्थिता नासीनान्वा कल्पयेत् मुखमंडपं दक्षिणे बाह्ये विध्नेशम्, उत्तरे विंध्यवासिनीम् आग्नेयादिकोणेषु प्रस्तरोपरि गलस्थाने वाहनं मृगेशं खगेशं वा अन्यस्मिन् सर्वत्रदेवस्य विजयक्रीडनादीन्येव कारयेदित्याह मरीचिः ॥

  इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे एकभूमिविधिर्नाम

नवमः पटलः ॥९॥

              अथ दशमः पटलः
  अथ द्वितलविधिं वक्ष्ये - तद्व्यासायामं नवधाभवति । अत्रत्र्यंशं

गर्भविस्तारं, परितो गृहपिंड्यलिन्द्रहा (रा) श्वैकैकांशेन समावृताभवंति, बाह्यभितिं षट्भागं विभज्य व्द्यंशंकोष्ठम् एकांशं कूटम् एकांशं हारान्तरम्। अथवा तमष्टधाविभज्य तदेकांशं कूटतारं, मध्येद्व्यशे शालां, तयो र्मध्ये चैकैकांशं पंजर विशालं, शेषाऽर्धाशे र्हारान्तरं कारयेत् । अथवा मानसूत्राद्धहिः कूटकोष्ठपं जराणांनिर्गमं पादार्धं, त्रिपदं, दंडं, सपादं सार्ध