पृष्ठम्:विमानार्चनाकल्पः.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 9 25

    द्वारस्तम्भं कवाटार्थं शिरीष पुन्नाग निंबवकुलार्जुन मधूकं पमसा-

ऽसनान् अन्यान् शुभान् पुंवृक्षान्वा विधिनाऽऽह्रुल्यं दारु द्विधाकृत्वा दक्षिणांशम् दक्षिणस्तंभकवाटम्, वामांशमुत्तरस्तम्भ मुत्तरकवाटण्च, तस्योर्ध्वभाग मूर्ध्वपट्टिकाण्च कारयेत् । एवमेव वृक्षालाभे चैक जातीयश्शिलाभि: स्तंभं कवाटंकारयेत् । कवाटपृष्ठे बन्धनार्थं दारुणायन्त्रं यन्त्रिकाश्च क्रुत्वा बाह्मपाश्वे चाऽऽयसा रक्षाबन्धन परं यन्त्रं यन्त्रिकां आयतवलयोपेता मयसा कण्चनेनवा वल्मीकां क्रुत्वाऽऽर्पयेत् ।

             अथ प्रस्तरलक्षणं वक्ष्ये
   प्रस्तरोत्सेधमेकविंशतिभागं कृत्वा त्र्यंशमुत्तरम् एकांशं वाजनं,

त्र्यंशंवलभिः, वाजनमेकांशम् सप्तांशम् कपोतं आलिंगांतरितावैकैकांशै प्रत्युत्सेध मेकांशं वाजनं स्यात् । उत्तरोच्चार्धं त्रिचतुभागं वा निर्गमं वसन्तकस्य, सत्समं पादोनमधर्वां कपोतस्य, समत्रिपादमर्धं वा, दण्डं सार्धदण्डं द्विदण्डं वा, निर्गमम्, अर्धदण्डेन लम्बनं वेति केचित् । प्रत्यालिंगयोर्मानसूत्र सममेवान्तरितम्, वाजनयो रुत्सेधं समाननिर्गमं स्यात् दण्डंसार्धदण्डं कपोतोत्सेधं वा नासिकातु गतारं तत् त्रिभागैकेननावगाढ (गगाध) युतम् तुंगार्धं वाज्जनान्तं वा शिखरोत्सेधं सिंहवक्त्रवत्कारयेत् ॥

             अथ ग्रीवालक्षणम्
       तदुत्सेधम् त्रिचतुष्पञ्चभागं कृत्वैकांशम् वेदिको (दयं) त्सेधंगीबारू-

पवशेन चतुरश्रामष्टाश्रां वृत्तां वा, पूर्ववद्वेदि कांकारयेत् । वृत्तग्रीवाया- मृष्यष्टाश्रां वेति केचित् । कण्ठार्धन कोणेषु व्यतीत्ययेनमानमानयित्वा तयो र्मध्यं मध्यवर्गें स्यात् । एवं समचतुरश्रेप्यष्टाश्र कर्त्तव्या, गळोदये वेद्यशेषि तांशम् द्वादशभागं कृत्वा; अष्टांशं ग्रीवातुंग, सार्धांशमुत्तरार्धांशं वाजनं, सार्धांशं हंसं, वाजनमर्धांशं स्यात् ॥

      अथवा षोडशभागं कृत्वा अष्टशं गलोदयं, शेषांशो रुत्तरादीन् कुर्यात्,

तेषां निर्गमं पूर्ववत् एताश्शिखारे संयोजयेदिति केचित् । मानसूत्रात् षट्सप्तांशैरहीनं वेदिविस्तारं, तस्मा त्तथैवकण्ठ (र्ण) विस्तारम् अथवा, तयोर्वेध्युत्सेधनेन प्रवेशं कारयेत्॥

              शिखरलक्षणम्
     अथशिखरलक्षणं - हंसवाजनात् बहिरर्धदंडं दंडं सार्धदंडंद्विदंडं