पृष्ठम्:विमानार्चनाकल्पः.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

24 विमानार्चनाकल्पे महाशास्त्रे एकांशेनवेत्रम् अधस्तात्पद्म्ं, शेषं युक्त्या कारयेत् | अथवा फलककुंभ ताटीनामुत्सेधं तत्तद्विस्तारत्रिनागैकभागेन कारयेदित्येके । अथ द्वारलक्षणं वक्ष्ये - पादायामद्वारोत्सेधं तदर्धविस्तारं विस्तारा- धिकमानं विमाननिर्देशांगुलेन एकाद्यष्ठांगुलान्तं नवधाभवति | अथवा दण्डेन पाददण्डादि पादाधिकं द्विदण्डान्तं पाददण्डवृध्द्या नवविधं स्यात् । हस्तेन पादंसार्धपादमर्धंभित्ति विस्तारं, समं वा बहलद्वार विपुल पादोत्सेधं सप्ताष्टन (न्द) वदशभागं कृत्वा, षट्समत्पा ष्टनवभागं शुद्धद्वारं, शेषांशं द्विधा कृत्वा एकांशं भुवंग मेकांशं पतङ्गम्, अथवा भुवंगमानं त्रिभागैकं शेषपतंगमानंस्यात् । तत्समं दक्षिणोत्तरस्तम्भ निर्गमं, तद्वहुलात्पादाधिक मर्धाधिकंपादोनद्विगुणं, द्विगुणं, तेषांविपुल बहलसमां नानापुष्पवल्लिकां कारयेत् ।

   अथवा तन्महद्वारं चेत् षोडशांशं कृत्वा त्रयोदशांशं शुद्धद्वारोत्सेधं

सप्तांशमष्टांशं वा द्वारविस्तारं षोडशांशं द्विधाकृत्वा एकांशं भुवङ्गमेकांशं पतंगंस्यत् अन्यत्सर्वं पूर्ववत्कारयेत् ।

               कवाटस्यलक्षणम्

कवाट विस्तारायामं द्वारसमं तयोर्बाहुल्यं द्वारस्तंभ बहुलार्धं तत्पांदाधिकं पादहीनं वा, तयोरूर्ध्वाध: शिखायुक्तं शेषं युक्त्येव कारयेत् ।

     द्वारपट्टिकायामं शुद्धद्वारसमं तस्यविस्तारं द्वारविस्तारादष्टांशं तस्यार्धं

पादं वा बाहुल्यं चामकवाटान्वितं नानाचित्रॅ र्विचित्रितम् तद्द्ंडं पार्श्वपट्टिकाग्रं द्वित्रयोपेत पञ्चसत्पनवाघयुग्मयष्टि समायुक्तं कारयेत्।शक्तंश्वेत् पट्टिकायष्टी: लोहजा एव कारयेत् आयसैः पुष्पमुकुल शंकुभि र्द्रुढं कृत्वा आयसैः पट्टैश्वंद्राघैस्त्रुटयाकारै र्मुकुलाकारैश्व शोभनार्थं, रक्षार्थं संयोज्यतयो रूर्ध्वाधस्तान्मध्ये वलयैर्भुवंगपतंगयोर्मध्ये वलयद्वयं पुलकोपेतं कारयेत् । द्वार षडंश स्थान क्रमम् भुवङ्गस्थानक्रमम् भुवंगं दक्षिण शीर्षं, उत्तरपादम्, ऊर्ध्वाननं, द्वितीयं दक्षिणस्तंभ मुत्तराभिमुखम्, तृतीयमुत्तरस्तंभं दक्षिणाभिमुखम्, चतुर्थं पतंगमुत्तरशीर्षं दक्षिणपाद मधोमुखम् संस्थाप्य पश्चात् पञ्चमं दक्षिणकवाटं उत्तराभिमुखं षष्टमुत्तर कवाटं दक्षिणाभिमुखम् तक्ष्णासंस्थाप्य पञ्चात् धातुविधातृभृवंगपतंगपतिरवरुणान् तत्तन्मन्त्रेणा- चार्यः स्थापयेत् ।