पृष्ठम्:विमानार्चनाकल्पः.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

18 विमानार्चनाकल्पे महाशास्त्रे ब्राह्मंमन्त्रमुखार्य, नवरत्नानि सुवर्ण वा निक्षिप्य पश्चात्शिल्यिनमाहुय, अभिपूज्य तेनैव क्रमेण दृढंकारयित्वा, उपरिश्थात् भित्तिमूलं सौपपीठाधिष्टानं केवलाधिष्ठानं वा कृत्वा, पादवर्गदि वगढियं विन्पानं त्रितलमेकतल वा परिकल्पयेत् ॥

  इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रथमशिलेष्टकाविन्यासविधिर्नाम षष्टः पटलः ॥६॥
                  अथ सप्तम: पटल:
अथ विमानविधि वक्ष्ये - नलिनकादिषण्णवति भेदै स्त्रिचतुर्ह स्तादि रुद्रार्ककरांतमेकभूमिं पञ्चषड्र्स्तादि त्रयोदशचतुर्दशकरान्तं द्वीभूमिं, सप्ताऽष्टकरादि पक्षषोडशाकरान्तं त्रितलं, सप्तदश हस्तादि षट्शातकरान्तं चतुर्भूम्यादि द्वादशतलान्तं युग्माऽयुग्म हस्तैर्युतं संयोज्य येत्, एवं तलंप्रति मानं दशाधाभवति ||
                                                      संकीर्णाविमानलक्षणम्

एतेषु इष्टहस्तैर्वा सायाम समचतुरश्रवृत्तं विस्तारा त्यादाऽधिकमर्धा ऽधिकं, पादोनद्विगुणं द्विगुणं वा, आयतम्, आयत चतुरश्रवृत्तं तेषु ग्रीवोपरि भिन्नाङ्गं सङ्कीर्णस्यात् ॥

                                                                शांतिकादि विमानलक्षणं

विमानिविपुलस्य: सप्तदशोत्स्येधं शांतिकं, अर्धाऽधिकोत्स्येधम्पौष्तिकं, पादोनद्विगुणंजयदम्, अद्भुतं पादाऽधिकं, द्विगुणं सार्वकामिकम्स्यात्|

                                                                 हर्म्यभेद: तत्स्वरूपंच
नागरं द्राविलं,वेसरमिति त्रिविधं हर्म्यरूपं |  खुरादिस्तूपिकान्तं चतुरष्रं नागरं,तथैव व्र्त्तंवेसरं अधवा प्रस्तरान्तं समचतुरष्रं तदुपरिवृत्तग्रीवाशिखरं च वेसरं तथैवच स्वश्रशिखरग्रीवं द्रविलंस्यात् ॥

पूर्वापरायां दक्षिणावान्तरं भवति आयत चतुरष्रवृत्ते चायमेनशांतिकोत्सेधग्रहणं कारयेत् । अर्पित मनर्पित मितिद्विविधं भवति । अर्पितमलिन्द्रविहीनम् अनर्पितमलिन्द्रयुक्तमेवं कारयेत् ॥ · · · · ·