पृष्ठम्:विमानार्चनाकल्पः.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 पटल:

                                                          शिलेष्टकाप्रतिष्ठापूर्वकं तद्विन्यासः तन्मध्ये रत्नविन्यासश्व 
अङ्कुरानर्पीयित्वा, जलाधिवासं त्र्यहमेकाहं वा कुत्बा, प्रत्येकं वस्त्रेणा वेष्ट्य, वारुणैर्मत्रैरभिमंत्र्य तत्स्थानात् प्रमुखे षोडशद्वादशाऽष्टचतुर्भि: पार्देर्युक्तां प्रपां कृत्वा, तोरणांद्यैरलंकृत्य पूर्वस्यां रात्रौ तत्स्थानादुत्तरे वास्तुहोमं हुत्वा, वालुकोपरिपर्यग्निपंचगव्याभ्यां सम्शोध्य, पुण्यहंकृत्वा,यागस्थानस्यमध्ये चतुर्दिशं द्विहस्तायत विस्तारं तालोत्सेधां वेदिं कृत्वा, प्रागादि चत्वार्यग्निकुण्डानि तत्प्राच्यामैशान्यां स्नानश्वभ्रं च कृत्वा, पश्वादाघारं हुत्वा, शिलावा अथेष्टका वा, स्नानश्वझे प्रतिष्ठाप्य, तत्प्राच्यां व्रीहिभिर्दण्डवत्पाङ्क्तिं कृत्वा, चतुर्दशकलशान् विन्यस्य, विधिनासंस्नाप्य, वेद्यांधान्योपरि पञ्च वस्त्राण्यास्तीर्य, शिलाद्यं च प्रत्येकंवस्त्रेणावेष्ट्य,चतुर्वेदरूपध्यात्वा,प्रागादि विन्यस्थ, पुरुषादिमूर्तीनामाभिरभ्यर्च्य, तन्मध्ये नवरत्नानि विन्यस्य तस्मिन् रन्तेशं विष्णुमभ्यर्च्य, पुन्याहं कृत्वा, प्रत्येकं ‘स्वस्ति दाविशस्पति' (ऋ० सं. ६-६-१०) रिति प्रतिसरं बध्वा, चतुर्वेदादि मंत्रै: शिलाद्यं प्राच्यामुत्तराग्रम् दक्षिणे प्रागग्रं पश्चिमे चोत्तरग्रं उत्तरे प्रगग्रं च शाययेत्, उत्त्राच्छादनं कृत्वा, हविर्निवेद्य, हौत्रं प्रसंस्य पुरुशादि चतुर्मूर्ती रन्तेशं विष्णुं, दिग्देवांश्वाऽऽवाह्य जुष्टकारं स्वाहाकारं च हुत्वा, देवंध्यायन्, आहवनीये पुरुषसूक्त मैन्द्रमाग्नेयं वैष्णवं च, अन्वाहार्ये विष्णुसूक्तं ब्राह्यं याम्यं नैऋतं च, गार्हपत्ये वैष्णवम्, एकाक्षरादीन् वारुणं वायव्यं च, आवसथ्ये वैष्णवं रुद्रसूतं सौम्यं रौद्रंच प्रत्येकं दशकृत्वो जुहुयात्। रात्रिशेषं  व्यपोह्य, प्रभाते स्नात्वा, मुहूर्ते समनुप्रासे यजमान आचार्य: स्थापकादीन् वस्त्रोत्तरीयाद्यैरलंकृत्य, दक्षिणां दद्यात् सर्वालन्कारसंयुक्तं ग्रामम्बालागारं वा, शकुनसूक्तं जपन्, प्रदक्षिणं क्ऱुत्वा, तंदेशं प्रविश्य, अग्निंविसृज्य, आचार्या यजमानश्च स्थपतिना सार्धविमान नित्यसूत्रं प्रसार्य द्वारंविदित्वा, अभ्यन्तर द्वारदक्षिणे यमद्वयंहित्वा, भित्तिमध्ये चतुरष्रमुपलिप्य, नवभागं विभज्य, आचार्या: प्राङ्मुखमासित्वा, प्राणायामंच कृत्वा,अग्निमीले पुरोहित (ऋ स० १-१-१) मिति प्रथमशिलेष्टकाग्रमूध्वन नम् आग्नेथ्यां तत्पादम्, 'इषे त्वोर्जेत्वे' (तै० स० १-१-१) ति याम्ये द्वितीयशिलेष्टकाग्र नैऋत्यां पादम्, 'अग्रआयाहि, (सा म०, १-१-१) इति वायव्ये तृतीयशिलेष्टकाग्रं वारुण्यां पादं 'शन्नोदेवीरभिष्टये' (अ० १-१-१) इत्यैशान्यां चतुर्थशिलेष्टकाग्रं सौम्ये पादं च, एवं क्रमेण विन्यस्य, तन्मध्ये