पृष्ठम्:विमानार्चनाकल्पः.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

12 विमानार्चनाकल्पे महशास्त्रे वा देवं, सलक्षणं, स्थित मसीनं वा, कृत्वा, स्थापन दिवसात्पूर्वं विधिना अंकुरानर्पयित्वा, अक्ष्युन्मोचनं कृत्वा, अधिवास्य, बालालयाभिमुरवे, दक्षिणे वा, यागशालां कृत्वा, तोरणाद्यैरलंकृत्य तन्मध्येशथ्यावेदिं द्विहस्ता यतविस्तारां, तत्तुरीयोत्सेध, लत्प्राच्यां सभ्याग्निकुण्डं, तत्प्राच्यामैशान्यां वा स्नानवेदिं च कुर्यात् पञ्चाग्नीन् कल्पयेदित्येके । बालालयप्रतिष्टाविधिः बालालयस्योत्तरे वैखानससूत्रोक्तविधिना वास्तुहोमं हुत्वा, पर्यग्निषस्चगव्याभ्यां शोधयित्वा, पुण्याहं वाचयेत् सभ्याग्निकुण्डे वा आधारं हुत्वा आलयाभिमुखे देवं संस्थाप्य, अभिमुखे कुम्भं, द्रोणद्वयपूर्ण, खण्डस्फुटितकालरहितं, त्रिगुणेनैकेन वा सूत्रेण, वैष्णवमंत्रमुच्चार्य, प्रदक्षिणमावेष्ट्य शुचीवोहव्या' इति प्रक्षाल्य 'धारासुसस' स्वित्यपामुत्पवनं कृत्वा, कुम्भजलेन नभस्सुलो' मीत्यापूर्य, 'इदमाप श्शिवा' इति अपोऽभिमन्त्र्य, चन्दनोशीराद्यैव्रुसयित्वा, वस्त्रयुग्मेनाऽऽवेष्ट्य,सौवर्णान्यष्ट मंगलपञ्र्धवर्ण चिह्नानि, नवरत्नकुशकूर्चाश्च, पृथक् पृथक् विष्णुगायत्र्या क्षिप्वा, धान्यपीटेकुम्भं सपिधानं सन्यस्य, आचार्यश्चोत्तराभिमुखोभूत्वा, ब्राह्ममासनमास्थाय,प्रतिष्ठोक्तक्रमेणध्यायन् कुम्भेसमावाह्य, पश्चाच्छ कुनसूक्तं समुच्चार्य कुम्भं भिम्बं च समादाय, स्नानश्वथै प्रतिष्ठाप्य, चतुर्दशकलशैः संस्नाप्य, वस्त्रोत्तरीयाधैर्विभूष्य, अष्टोपचारैरभ्यच्यं, शय्यावेद्यां धान्योपरि पञ्चशयनानि, विसांसि वा आस्तीर्य,तस्यां देवं कुम्भं च, निवेश्य पुण्याहान्ते सौवर्णं तां तवं वा प्रतिसरं, 'स्वस्तिदाविशस्पति’ (० सं०-६६-९०) रितिबद्ध, ‘यद्वैष्णव(वै० दै० म०६)मिति देवं शयने शाययेत् ऊत्तराच्छादनं कृत्वा, अग्निं समुज्वाल्य वैष्णवं हुत्वा, हैनं प्रशंस्य, आवाहनजुष्टाकारस्वाहाकारान् कृत्वा, विष्णुसूक्तं, श्रीसूक्तं, महीसूक्तं सर्वदवत्यंच हुत्वा, अग्निमानम्य, रात्रिशेषं व्यपोह्य, आचार्यः प्रभाते स्नात्वा, अगरं प्रविश्य आनम्य, देवमुत्थाप्य,अष्टोपचारॅरभ्यर्च्य, प्रणमेत् ; यजमान आचार्यादिभ्यो दक्षिणां दध्यात्, मुहूर्ते समनुप्राप्ते स्थापकादेवमादधुः द्आचार्यः शिरसा कुम्भंधारयन् अग्रतो गच्छेत् सर्ववाद्यसमायुक्तं, स्तोत्रनृत्तगेययुक्तं, शीघ्र विनोदं कारयेदिति केचित् शकुनसूक्तं समुच्चार्य, तोयधारापुरस्सरं प्रदक्षिणं कृत्वा, अभ्यन्तरं