पृष्ठम्:विमानार्चनाकल्पः.pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 4 11 तापसं सिंधुषां विध्याम् अमितं पाण्चभॉतिकं च, एतेशम् एकपात्रे द्रोणार्धॉस्तंडुलैश्वरुपत्का, तत्तन्नाम्ना पूर्ववद्धलिं दत्वा, पुण्याहँ वाचयेत्। अशान्तकविषये बालाऽऽल्यंविनापि देवप्रतिष्ठविधिः अशतश्चैवं शुद्धि कृत्वा i विना विमानंध्रुवबेरं कौतुकद्य च कृत्वा, प्रतिष्ठा कारयेत् । इति श्रीवैखानसे मरीचिप्रोसे विमानार्चनाकल्पे पददेवता बलिविधिर्नाम तृतीयः पटलः ॥३॥ अथ चतुर्थः पटलः अथ प्रथमं तरुणाऽऽलयं वक्ष्ये -- तरुणाऽऽलय देशानिरू० यत्र मूलाऽऽलयंकुर्यात, तस्मादैशान्येचैन्द्रसूत्रादुतरे, सौम्ये, वायव्ये, त्रिहस्तादि त्रित्रिहस्तान्तं तरुणालयं, द्वितीयाऽऽवरणे, तृतीयेवा, समारभेत । लरूणाऽऽत्मिनयं निमगविधिः भितिमूलविशालं मात्राडुळेन द्विताळं त्रिताळं, चतुस्ताळं वा, तदवशेष नालीग्रहविशाल, सर्म, त्रिपादम्, अर्धवा, मुखमण्टप यथा मूलालयद्वारं तथा तरुणालये, मृण्मयलेपोपरिष्ठात् तृणाऽऽच्छन्नलोष्टा ऽऽच्छन्नं वा कृत्वा, अत्रानुक्तं सर्वं, द्वितीयतरुणालयस्योक्तविधिना कारयेत् नैवशिलेष्टकादिभिः, तन्मध्ये द्विवेदिसहित मञ्चपीठं च कृत्वा, पश्चात् बालबेरं कारयेत् । बालबेर-द्रव्य बेराधिवासादि निरूपणपूर्व y यागशालाधिविधिः く खदिराऽसनचम्पकाऽर्जुन पनस वकुळ मधूकाऽश्वत्थ बिल्व शमीनामन्यतमं, विधिनाऽऽहृत्य, शोषयित्वा त्वचं व्यपोह्य, मानाङ्गुलेन सप्तांगुलं, नवांगुलं, एकादशांगुलं, त्रयोदशांगुलं वा, देवीभ्यां सहितं रहितं