पृष्ठम्:विमानार्चनाकल्पः.pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1O विमानार्चनाकल्ये महाशास्त्रे ऽभिमृश्य, ‘सोमं राजानं’ वैष्णवं चोक्त्वा, नैर्ऋतादि (षु) सर्वत्र बापनं कृत्वा, वारुणैर्मन्त्रैर्जलसेकं कृत्वा, पश्चाद्रक्षां विधाय, प्राप्तेषु सर्वसस्येषु पश्चिमे पूर्ववद्विष्वक्सेनादीन् समाराध्य, हविर्निवेद्य, गाश्ध तत्र समानीय, आनम्य, (आगोदाना' दिति) गोदानसूक्तैन तानि सस्यानि गोगणेभ्यो निवेदयेत्। बीजावापं विनापि-पद विभागकल्पनम्-पददेवता निरूपणम् - तत्पूजनम् - तत्रउत्तमत्वादिकम् अथवा त्वरितः, कालयापनभीत्या वा, कर्षणं कृत्वा, पलालभाराणि (न्) दूर्वा (णि) तृणानि वा अास्तीर्य, तथैव गोगणेभ्यो निवेदयित्वा, (तां) भूमिं संशोध्य, समांकृत्वा, प्रागन्तैश्चोत्तरान्तैश्च दशाभिस्सूत्रैः एका शीतिपदविभागं क्रुत्वा, तन्मध्ये नवभागं ब्राह्मं, तत्प्राच्यामर्यम्णष्षड्भागं, तद्दक्षिणे षट् दण्डधरस्य, तथा पष्चिमे षट् पाशम्रुतः तथाधनदस्योत्तरेषट्, आग्रेय्यां सवितृसावित्रर्योः द्वी पदौ, तथा नेक्रेत्याँइन्द्रे न्द्रानुजयोध, वायव्ये रुद्ररूद्राजयोध, तथा ऐशान्याम् अपापवत्सयोश्च, प्रत्येकं द्वी द्वी, तद्वहिचै अग्निम् उष्मांशुं पूषणं वितथं गृह्क्षतं यमं गन्धर्वं श्रृंगराजम् ऋष्टिं (षिं) नागं मुख्यं भल्लाटं सोमम् अर्गळम् अदितिं सूरिदेवं च द्वात्रिंशद्देवताः पृथक्ष्पृथगेकपदाधिपानभ्यच्र्य, एतेषां पश्चत्वरिंशद्देवानां प्रत्येकंद्विप्रस्थैस्तण्डुलैश्चरुं पत्का, गुल(ड) घृतदधियुक्तमुत्तमं, ब्रह्मणोऽर्यमादीनां स्तण्डुलैरेकपात्रे चरुंपत्का, तत्तन्नाम्ना पूर्वमुदकं पुष्पं पश्धाद्वलिमुदकं दत्वा, पुष्पादन् संशोध्य । लियप्रदेशे पश्चविंशत्ि न्धी ठे विधिपूर्वक पुण्याहविधिः गर्भालयप्रदेशे प्रागन्तैरुत्तरान्तैः पञ्चभिस्सूत्रैः षोडशभागंकृत्वा, तत्सूत्रसन्धौ ईशानादि नागं भूतं यशं दुर्गा प्रॊष्ट्रमुखीं धात्रीं वपुषं राक्षसं जयं क्रुष्णं मुरूंडं शिवं प्राणं कपिं शक्रं पुरूहूतं विध्यां यशसं भद्रां वेदश्रुतं