पृष्ठम्:विमानार्चनाकल्पः.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. विमानार्चनाकल्पे महाशाख्ने इति श्रीवैखानसे मरीचिप्रोक्ते विमानाऽर्चनाकल्पे ऋषिप्रश्नोत्तरं नाम प्रथमः पटलः ||१|| अथ द्वितीयः पटलः विशिष्टाऽऽचार्यवरणम् अथ आलय भूपरीक्षादि समारम्भकालात् पूर्वस्मिन् यजमानः आचार्यं सर्वकर्योपदेशकः वॅखानस सूत्रोक्तविधिन निषेकादिसंस्कारॅस्स्ंस्क्रुतं विप्रं वेदविदं नित्यस्वाध्याययुलं ग्रुहस्थं पत्न्यपत्ययुतं दयादिगुणॅर्युक्तं शुभलक्षणॅर्युक्तं भूपरीक्षादि सर्वक्रियामार्गग्नः ग्नानयोग विदंजितेन्द्रियं नित्यध्यानपरं निश्चलं नित्याऽर्चनपरं वैष्णवं भक्तिमन्त मेकं वरयित्वा ऽभिवन्द्य संपूज्य याचयेत् । भूपरीक्षाविधिः, तत्कालश्च आचार्यो यजमानेन भूमिंसम्यक्परीक्षयेत् यथेष्टमासे शुक्लपक्षे कृष्णपक्षे त्रिधाद्यके वा, कर्तुरनुकूलर्क्षे भूपरीक्षां कारयेत् ।

अंकुराऽर्पणपूर्वं निमित्तदर्शनविधिः तद्दिनात्पूर्वे अंकुरानर्पयित्वा ह्म्यंऽऽगारादि शिल्पिशास्त्रज्ञं लक्षण संपन्नं शुद्धमरोगिणं कुशलं शिल्पिनं आहूय, वॅष्णवॅस्सार्धं 'प्रीयतांभगवा' निति देवेशं प्रणम्य, देवंध्यायन् 'विष्णुर्मोर्क्षतु' इत्यात्मरक्षांक्रुत्वा सर्वालंकार संयुक्तां दीपांबुजकरकां कन्यां पुरस्क्रुत्य, तंदेशंप्रविश्र्य, प्रदक्षिणंक्रुत्वा, शकुनान्युपलक्षयेत् । भूपरीक्षापूर्वं मृत्संग्रहः । । चतुरश्रामायताश्रां वा, प्रागानतामुत्तरानतां समां वा भूमिं, शब्दस्पर्शरूपरसगन्धॅरसंपरीक्षयेत् । वीणावेणु दुन्दुभिगजतुरंगवेदाब्धिध्वनियुतां, सुखस्पर्शां, श्र्वेतपीतरक्त्तक्रुष्णवर्णाभां, मधुराम्लतिक्तकटुकषायलवणरसां सुगन्धसंयुक्तां, प्रदक्षिणोदवतीं, क्षीरव्रक्षतुलसीकुशदर्भ - विश्वामित्र -