पृष्ठम्:विमानार्चनाकल्पः.pdf/361

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

: ' 3. 2. s 32; bत्त्यायः ट्ल्; बैखानसमहाशात्त्रं स्पर्व्ववेदेषूद्भूत्रं मर्व्ववेदार्थ्यम्"रभ्रूं ॐ प्र्त्तव्य काश्यपेन अत्रिणा मयाञ्चैव तंत्राऽधिकारका'ण्डसंहिताभेदैः चतुर्लक्षं प्रोक्तम् । तेषां क्रमेण प्रतिमार्गं ग्रांथसंख्यां वक्ष् अत्र प्रथमं प्रधानं विखनसस्सूत्रं पूर्वतन्त्रम्, अाग्रेयतन्त्रं, विष्णुतन्त्रं, भृगु ग्रन्थसंख्या अष्टोत्तराशीतसहस्रं ग्रन्था भृगुणाप्युक्ता: !! काश्यप ग्रन्थ संख्या काश्यपेन चतुष्षष्टिसहस्रग्रन्था उक्ताः } मरीचि ग्रन्थसंख्या मया च जयसंहिता, आनन्दसंहिता, संज्ञानसंहिता, वीरसंहिता, लक्षाधिकचतुरशीति सहस्रग्रन्था उक्ताः ॥ मि ।