पृष्ठम्:विमानार्चनाकल्पः.pdf/357

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ties: 98 E5 मेढू नाभि हृदय कण्ठतालुमूल नासिक मूलाऽक्षिमण्डल भूमध्य ललाट मूर्धान् इति अष्टादश स्थानानि ! एतेषां प्रमाणं पादमानं सार्धचतुरंगुलं, तदवसान(गुल्फ} मंगुलं, ततो दशांऽगुलं जंघामध्यं, ततो दशांऽगुलं चिदमूलं, तदधर्मधिकंत्र्यंगुलं देहमध्यं, ततो द्व्यर्धांगुलंमे(म्)मूलं, भाभिः चतुरंगुलम्, तदेका दशांगुलं हृन्मध्यम्, ततॊ द्वादशांगुलं कण्ठकूबरम्, षडंगुलं तालुमूलं ! ततश्चतुरंगुलं नासिकामूलं, अक्षिमण्डलं द्व्यंशुलं, द्व्यंगुलं भ्रूमध्यं, ततों द्व्यंगुलं ललटान्तं त्र्यंगुलं मूर्धेति । तत्रवायु स्रयमन्न प्रकारः ध्र्वतोऽधश्च यथाक्रमेण करोति । इडा पिंगलाभ्यां वायु मारोप्य, कुण्डलीपाश्र्वयोः आपूर्य, नासाभ्या मुद्रस्थं वायु मारोप्य, पूयिल्वा, भूमध्ये कूचसमारोप्य, धारयति । एवं नित्यं समाचरेत् । अात्मनः प्राणम्सुषुम्नया ससनवतितमः पटलः ॥९७॥ (मातृकान्तरे ९२) 31e 3&ColClfficid{: UCC1: धारणलक्षणम्, शरीरे पृथिव्यादिस्थानम, तत्रध्येयं रूपम् अथातो धारणानि अष्टधा भवन्ति । तेष्वात्मनि यमादिगुणयुक्तमनसास्थितिः, हृत्पद्मान्तराकाशे बाह्याकाशे धारणं च पृथिव्यादि महाभूतेषु पश्वसु देवानां पंच धारणानि, हृत्पद्ममध्ये परमात्मानन्दाविग्रहधारणमिति । पादादिजानुपर्यन्तं पृथिवीस्थानं तत्र लकारसंयुक्तं (नी) वायुमारोप्य, अनिरुद्धमूर्तिं ध्यात्वा धारयेत् । जान्त्रॊः(नोः)पायुपर्यन्तम् पायोर्हृदयान्तमग्निस्थानं तत्ररेफयुतं वायुमारोप्य सत्यमूर्तिं ध्यात्वा धारयेत् ।