पृष्ठम्:विमानार्चनाकल्पः.pdf/356

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

324 斜वैमानार्चनाक लपे महाशास्त्रे नाडीशुद्धिमाप्नोति । प्राणमपानवायुना संयोज्य इडया पोडशमात्रैवयुना संयोज्य डडया पूरितंधारयेत् । यावच्छक्यं तावच्चारयति । पिंगलया द्वात्रिंशन्मात्रै रेचयेत् । पुनः पिंगल्या षोडशामात्रैवायुमारोप्य मकारमूत्तिं संस्मरन् पूरितंग्राणं धारयेत्। अकारमूर्ति ध्यात्वा चत्वारिंशत्प्रणवं जपेत्। पश्वादिडयारेच ग्त्विः पुनः पूर्ववदिडया वायुमारोप्य पूरयित्वा धारयेत् । प्रणवं संस्मरन्। प्राणसंयमनं करोति । पिंगलया आदित्यमण्डलमनुप्रविश्वय (तत्रस्थपुरुषेण संयुज्य) पश्वादिडया वायुमारोष्य, चन्द्रमण्डल मनुप्रविश्य, तत्रस्थपुरुषेण संयुज्य, ततोवहिना कुण्डलीमुखं तत्वा, वायुमारोप्य सुपुम्नयाचोध्र्वनीत्वा कष्ठ(न्द)मध्ये पश्यतीति विशायते ! - प्राणायामविधिर्नाम षण्णवतितमः पटलः ॥९६॥ (मातृकान्तरे ९१) 3ier 218otafiddl: UCCi: प्रत्याहारस्वरूपम्, तद्भेतः अथातः प्रत्याहारः पश्चधा भवति ! इन्द्रियाणां सर्वेभ्यो विषयेभ्यो बलादाहरणम्, आत्मनि सर्वमात्मव दीक्षमाणं, विहितकर्माणि (कर्मणां) धारयित्वा स्थानात् स्थनादूर्ध्वतोऽधस्ताच्च समाकर्षणं, नाडीमार्गेषु वायुमारोप्य निरोधनमिति च । अष्टादशमर्मस्थानानि तल्लक्षणम्। पादांगुष्ट गुल्फ जंघा(मध्य)चितिमूल जानूरुमध्य पायुमूलदेहमध्य