पृष्ठम्:विमानार्चनाकल्पः.pdf/355

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्टर: 8 323 दक्षिणपार्श्वे, अदक्षिणं दक्षिणोरौ इति गुल्फौ निवेशयेत् तत् गोमुखम् । पूर्ववत् वृषणस्याऽधः सीवन्याः पार्श्वयोः गुल्फौ न्यस्य हस्तप्रसार्यं जान्वोः स्थाप्य नासाग्रं निरीक्ष्य संवृताऽऽस्यो भवेत् एतत् सिंहासनम् । मुक्तासनम्। दक्षिणंपादं वामेरोरुपरि न्यस्य वामपादोपरि दक्षिणोरुंन्यसेत् एतत्, वीरासनम्। ब्राह्यं जान्वन्तरद्वयमग्न मंगुष्ठं निगूह्य भ्रूमध्येक्षणं गुल्फौ बृषणस्याऽधस्सीवन्या: पाश्र्वयो:पादी न्यस्य, पाणिभ्यां बध्वा भद्रासनम्। करतले भूमौ संस्थाप्य कूर्परी नाभिपाश्र्बयोन्र्यस्य न(उन्नत)तशिराः पादौ दंडवद्व्योम्नि संस्थितो मयूरासनमिति । आसनस्योत्तमल्वादिकम् एतेषु ब्राह्मस्वस्तिकपद्मासनान्युक्तमानि । गोमुख सिंहमुक्तानि मध्यानि। वीरभद्रमयूराणि अधमानि इति विज्ञायते। (मातृकान्तरे ९० } अर्थत:Uय:०० प्राणापानसमानयोगः प्राणायामः रेचक पूरक कुंभक इति सच त्रिविधो भवेत् । निश्वासविसर्गोरेचकः । निश्वासोध्मानं पूरकः । निश्वासनिरो(धः)धनं कुंभक(कङ्क)मिति । रेच्घकादिप्रकार: तत्रस्थ पुरुष च नेत्राभ्यां पश्यन् मन्दपिंगलयारेचयति। पुनरपि पिंगलया वायुमारोप्य पूरयित्वा सकार बीजान्वितम् अर्कमण्डलं तत्रस्थपुरुर्ष प्रविश्य (पथ्र्येत्। इडया शनैर्विरेचयेत्। एवं त्रिसंधिषु चतुर्मासमाचरेत् । पृथक्चह्नोपलक्षिता (तां)