पृष्ठम्:विमानार्चनाकल्पः.pdf/354

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

322 विमानार्चनाक्रल्पे महाश्ट्र ाखे पुरा वर्णादिकथने विधि नाञ्चोत्रकम् । एवं पश्चमूर्त्तिनामभिर्भेदैः गुरूपदेशेन अष्टऽङ्योगमार्गेण ध्यात्वा आवाह्य अच्र्ययेदित्याह मरीचिः । रूपणंनाम पश्चनवतितमः पटलः ॥९५॥ (मातृकान्तरे ८८) 3e! एषुUUतािः घट्टः अथातो अष्टाऽगयोग वक्ष्ये - जीवात्मपरमात्मनोर्योगो योग इत्यामनन्ति । ‘यमनियमाऽऽसन प्राणायाम प्रत्याहार ध्यान धारण समाधय' इति योगांगानि } यमस्य लक्षणम् तेषु यमः अहिंसा, सत्य, मच्चौर्यं, गृहस्थस्य स्वदार निरति रन्येषां दशाधा भवन्ति । नियमस्य लक्षण्म् नियमस्तु तप स्संतोषास्तिक्य दान विष्णुपूजा वेदार्थश्रवण कुत्सितकर्मसुलज्जा गुरूपदेशाश्रद्धा मंन्त्राऽभ्यासो ह्येम इति दशाधा भवन्ति । एतै र्विशतिगुणैर्युक्तो योगाधिकारी भवेत् । अस्थ आसनानेि नवभेदानि-ब्राह्म स्वस्तिक पद्य गोमुख सिह्ममुख बीरभद्र मयूराणि इति ॥ दक्षिणपद्मूर्व वामृपादमधकृत्वा जन्वन्तरे अंगुष्ठौ निगृह्य, अंके वामपाणिं तदूध्वें दक्षिणपाणि मुक्तानंन्यस्य ऋजुकायो भूमध्येक्षणमासनं तद् ब्राह्मम् । सीवन्या उभयोःपार्श्वयोः गुल्फद्वयं निक्षिप्य पूर्ववदासनं स्वस्तिकम् । पद्मासनम्।